SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ G. Me रायप्रसंगी गागा चित्तगरायण रयणकरडगाण हयकठाण जाव उसभकठागा पुप्फच गेरीया जावलोमइत्थगपडलगागा तेल्लसमुग्गाण जीव अजण समुगाण अट्ठसय धूवकडुत्थूयाण समिखित्त चिट्ठद्र सिद्धायघण स्सा उवरि अट्ठ मगलगाज्भया छत्तात्तिकत्ता तस्म्रण सिद्धाय यणस्स उत्तर पुरत्यिमेण महेगार ववायसभा पण्णत्ता जहा सुह म्माए तहेव जाव मणिपेटिया श्रट्टनोयणाइ देवमयणिज्भ तहव पीठिकाविशेषाणा अष्टशत वातकरकायामष्टमत चित्राणा रत्नकरण्डकानामष्टगत हवकण्ठानामष्टशत गजकण्ठानामष्टभत नरकष्ठानामष्टशत किन्नरकण्ठानामष्टशत किपुरुयकण्ठानामष्टगत महोरगकण्ठानामप्टगत वृषभकगठानामष्टगत पुष्पचपरीनामष्टशत माल्यचखोरीणाम्, शुक्लानि पुष्पानि गुथितानि माल्यानि, अष्टगत चूर्णचरीणामप्टशन गन्धचोरीयामष्टगत वस्वचधोरीयामप्टशत आभरणचमरीयामष्टशत सिद्धार्थकोरीयामष्टगत लोमहस्तकचमरीणाम्, लोमहस्तकमयूरपुच्छपुञ्जनिका अष्टगत पुप्पपटलकानामेव माल्यचूर्णंगन्धवस्त्राभरणसेधार्थिका लोमहस्तकपठलकानामपि प्रत्येक प्रत्येक अष्टमत बलव्य अष्टत सिहासननामप्टयत दवायामप्टशत चामराणामप्टशत तैलसमुहकानामष्टमत कोदसमुद्र कानामष्टभल चोयकसमुहकाना अष्टगत नगरसमुहकानामष्टमत मेलासमुहकाना अष्टम हरितालसमुहकानामष्टशत हिष्णुलक समुद्गकानामष्टशत मन मिला समुद्रकानामध्यत मञ्जनसमुहकाना सवाण्यप्यमूनि तैलादीनि परमसुरभिगन्धोपेतानि चाटत नामनसगृहणिगाथा | “चन्दकलमा भिष्यारगावचायस्या यथालयापाती सुपा वायकरगाय, चित्तारयण करण्डाहयगय किएवरगयपरकण्ठगायचजीरी । पदलगांशत्यवत्तचामरासमुग्गयउग्गया" अष्टमत धूपक्रडुककाना' सन्निचिप्त तिष्ठति तस्य च सात उत्तरपूर्वस्यामवमहत्येका उपपातसभामनप्ता तस्याश्वादिकार 1 वयवर्णनमुखमण्डप सागृहमण्डपादि वर्णनादि प्रarrai was rag तस्याश्च बहुसमरमणीय भूमिभागस्य बहुमध्यभागे Taneer feuter I स चासो योजनान्यायामविष्कम्भाभ्या चतृवारियोजनानि वाहत्येन "जय" इन्हाई प्राग्वत् तस्याश्च मणिपीठिकाया उपरि पत्र महदे देवगयनी प्रानम्। १०८ जायुकरवा१०८ चिवामकरडावा१०८ जरूर हीथाएकसउचाउ इनक किनम्बूपभकठगाकहवा फूलनीच मेरी१०८ इमजमालीच गेरी जूमरीमा= सूरपि पुजणीनीच गैरी सुवे८ एमजसवीरांजना लग र्क्र १६०
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy