SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ रायपसणी। . १६१ छत्ता तस्सण माणवगस्स चेइवखभस्स पुरथिमण महेगा मगि पेठिया परणात्ता अट्ठजोयगाइ आवामविक्खमेणा चत्तारिनोयणाद बाइल्नेण सर्वमणिमया अत्या जाव पडिम्वा तीसेगा मणिपेढियाए उपरि एत्वण महेगे मीहासणे परण सीदासण वएउ सपरि वारो तस्मण माणवगएम्स चेयखभस्स पचत्यिमेण एत्य महेगा मणिपेठिया पगणत्ता अहजोयणाइ मायामविक्खमेण चत्तारिजोय गाइ वाइल्लेण सव्वमणिमयी अत्था जाव पडिमवा तीसेण मणि पेढियाए उवरि एत्यण महेंगे देवसयणिज्झे पपणत तस्मगा देव सयणिज्झस्स इमेयारवे वगणावामे पगणत तजहा गाणामणिमया पडियाया सोवत्यिगिया पाया गाणामणिमयाई पायसीसगाइ जवूणवामयाइ गत्तगाइ वदरामयासधी णाणामणिमएक्वेयामयी तुला तवणिज्झामया गडोवाणया लोहियक्खमए विवोएगा सेण प्रावह तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यो दिगि अन महत्यका मणिपीठिका प्राप्ता अप्टी योजनान्यायामविष्कम्भाभ्यां चत्वारियोजनानि वाइल्येन (सव्यमणिमया)इत्यादि प्राग्वत् तस्याश्व मणिपीठिकाया उपरि अव महदेक देवशयनीय प्रन्नप्त' तस्य च देवशयनीवस्य अयमेतद्रूपी वर्यावासी वयं कनिवेग प्रजस्त स्तद्यथा नानामणिमय' प्रतिपादा मूलपादाना प्रतिविमिष्टी पष्टम्भकरणाय पादा। सौवपि का सुवर्णमया' पादा मूलपादा' । नानामणिमयानि पादशी काणि जाम्बूनदमयानि मात्राणि इपादीनि बमया वजूरलापूरिता सन्धय', (शाणामणिमयेबा) इति नानामणिमय व्यूतं विभिप्टञ्चान रजमयीतूलीलोहिताचमवानि (विवीयणा) इति उपधानकानि आह च जीवाभिगममूलटीकाकार “वि-बोयणा" उपधानकान्युच्यन्ते, प्रति तपनीयमयी सवमणिमया निर्मल घठारीमठारी भलर रुपछि तह मणिपीठिकान ऊपरि दहा मोटउएक सिंहासननड कघउ सिंहासननड वर्णक परिवारसहितवउ तेहनद माणवकन चैत्यथमनद पश्मिर दूहा मोटी एक मणिपीठिका कही तेइ पाठयोजन लांबपण पहलपण च्यार घोजन नाइपण सर्वमणिमयी निर्मल घठारामठारा भलु रुपछि तह मणिपीठिकान अपरि दहा मीट एक देवसयनोटालीउइत्यथं वद्य तइनड देवसयनीयनउ आगलिकहिस्वर तेहवु वर्षकवसपकाउतकहछि अनेकमषिमय प्रतिमादीनेहीलीयापायाहेठा दीजगरुपसवणमय प्राया नानामणिमय पायानामाथा अबूनदमुवणमय गावइसउपल्या वकरीपायानसरनी - - -
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy