SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ रायपसेगी। पुरुषवरगन्धहस्ती ततो भवति, पुरुषवरस्तथा आद्य' समृद्दीदीप्त शरीरत्वचादेदीप्यमानावात् हप्तीवादप्तारिमानमर्दनशीलत्वादतएव वित्तीजगत्प्रतीती यदुक्तमाद्य इति तदेव सविस्तरमुपभयतिच्छिण्णत्यादि। विस्तीर्णानि विस्तारवन्ति विपुलानि प्रभूतानि भवनानि गृहाणि गयनानि पासनानि च प्रतीतानि यानानि रथादीनि बाहनानि अवादीनि एतैराकीर्णाच्याप्तीयुक्ती विस्तीर्णविगुलभवनगयनासनयानवाहनाकीण' । तथा बहुधन बहुजातरूप सुवर्णरजत च रूपे याय स बहुधनबहुजातरूपरजत। तथा भावोगप्रयोगसयुक आवाहन विसर्जन कुशल । तथा विछदित तथाविध तथाविधविशिष्टोपकारकारितया विमृष्टमुकुरुटिकादिपु प्रचुर भकपान यरिमन् । राज्यमनुगासति सविकतिप्रचुरभक्तपान , अनेन पुण्याधिकतया तस्मिन् राज्यमनुशासति दुभिक्षमभूदिति कथ, तथा बहूना दासीना दासाना गवा' बलीवाना महिषाणा गवा रवीगवानो एडझाना च प्रभु बहुदासीदासगीमहिपगवेलक प्रभु, स्तन' स्वार्थिकक प्रत्यय विधानात्मभुक । तथा प्रतिपूणानि भूतानि यन्त्रकोगकोप्टागाराणि यन्तगृहाणि कोयगुहागि भायडागाराणि कोरटगृहाणि धान्याना कोप्टागाराणि गृहाणीति भाव' । आयुधगृहाणि च यस्य स प्रतिपूर्णय नकोशकीटा. गारायुधगृह'। तघाबल शारीरिक मानसिक च यस्याम्ति स बलवान । दुर्वलप्रत्यवमिती दुर्वलग्नामकारणवत्सन इति भावः । एव भूत' सन् राज्य प्रशासन विहरत्य व तिष्ट ते इति योग । कथ भूत राज्यमित्याहं, अपहतकण्टक इर्दशीपद्रवकारिणश्चारटा कण्टकाइव कपटकारते रवहता अवकासानासीदनेन स्थगिता यस्मिन तत अपहत कपटक, तथा मलिनाउपद्रव कुनागा मान स्तानिमापादिता कण्टका यत्र तत्स मलिनकपटक । तथा उद्धता स्वदेश त्याग नेन जीवितत्याजनेन वा कण्टका यव तत उद्धृतकपटक । तथा नविद्यते प्रतिमल्ल कण्टको यत्र तद प्रतिक्पटका तथा “उहर सत्तु" इति प्रत्यनीकाराजान शववाते अपहता स्वावकाशमलभमानीकृता यब तत् पपस्तमवुहतानिहतारणाखाणे पतिता शववी यब तन्निहतशः । तथा मलितास्तगत मैय वामापादानतोमानंम्लानिमापादिता शववो बन तत् मलितशतु । तथा वात्वविना न विदेश. विनाशेन जीवितनागनेन वा उडता शनी यस तत उडत शत्। एतदेव विशेषणहयेन व्याचप्टे निजितनुपराजितगत् । तथा व्यपगत दुभिन दोषमारिश्च यस तत्' व्यपगत दुभिक्षदीपमारि। तथा भवन स्वदेशोत्धेन परचक्राकृतेन वा विमुक्तम्। अतएव निरुपद्रव गिक शान्त मुभिक्ष शोभना शुभाभिना दर्शिनिनाव यत तथा सुभिक्षम्। तथा प्रशातानि डिाबानि विघ्नाडमराणि राजकुमारादिकृतवि,रा यत्र तत प्रशााडावडामरम। देवी वर्ग के "मुकुमालपाणिपाया" इति सुकुमारी पाणीपादौ च यस्था सा सुकुमारपाणिपादा। तथा अहीनानि चन्यूनानि स्वरूपत' प्रतिमानि लजपत पञ्चापीट्रियागि यग्मिन् तत्तथाविध शरीर याया मा होनप्रतिपुर्णपञ्चेन्द्रिनगरीग। तया लक्षणानि तिकचक्रादीनि व्यन्जनानि मपतिलकादीनि गुणा सौभाग्यादयतरूपता लक्षणव्यज्ञाशोपपता। “उपअपत" इति शब्द वय याने
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy