SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ रायपसणी। थाइ कोसच विक्खभेण वगणउ उल्लोउ सीहासण सपरिवार पासाव उवरि अहमगलगाज्मया छत्ताइ छत्ता तस्सण मूलपासाउ वडि सगाउ उत्तर पुरथिमेण एथएण समासुहम्मा पगणता एग जोयणसय प्रायमेण पपणास जोयणाइ विक्खमेण वक्तरि जोय णाडू उठ उच्चत्तण प्रणेगखमसयसरिणविट्ठा अभुग्गयसुकय वहरवेड्या तोरणवर सालिभजियागाजाव अत्थरगणसघसविकिपणा अईमुच्चेग्वेन पञ्चदशयोजनानि अर्द्ध तृतीयाश्च क्रोशान् विष्कम्भत , एतेषामपि स्वरूपादिवर्णन मनन्तरवत् । एषामपि स्वरूपव्यावर्णन भूमिभागवर्णन उल्लोकवर्णन सिंहासनवर्णन च परिवारचर्जित चप्राग्वत् । (तस्सण मित्यादि तस्य मूलप्रासादावत सकस्य (उत्तरमुरतिधमण,न्ति उत्तरपदै म्वामीशानकोणे इत्यर्थ! अब सभा सुधम्मा प्रजप्ता सुधर्मानामविशिष्टखदकोपेतामा एक योजनप्रतमायामत पञ्चाशतयोजनानि विष्कम्भत' । घासप्तनियोजनान्यूईमुच्च स्वैन कध भूता सा इत्याह। (अणेगे)त्यादि। अनेकस्तम्भशतसन्निविष्टा (पझुग्गय मुकयवदरवैदया तोरणवरदय सालिभजिया सुसिलिट्टविसिहलइसपिठयपसत्यवेलिय विमलखम्भा) इति अभ्युद्धता पतिरमणीय नया द्रष्टणां प्रत्यभिमुखमुत्मावल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेति भाव । अभ्युद्गता चासो सुकृता च अभ्युद्गतासुकृता बनवेदिका मासुण्डिको परिवजरलमयावेदिका तोरण व अभ्युनतस्कृत यव सा तथा तया वराभि प्रधानामि रचिताभि रतिदाभि वा शालिमजिकाभि शुश्लिष्टा सम्बद्वा विशिष्ट प्रधान लष्ट मनीज सस्थित सस्थान येषां ते विशिष्टलष्टमस्थिता प्रगम्ता प्रसशास्पदीभूता वैडूर्यरत्नमया स्तम्भा यस्यां सा वररचितशालग्जिकासुश्लिष्टा विशिष्टलप्टसस्थितप्रशस्तवैडूर्यस्तम्भा तत पूर्वपदेन कर्मधारय समास । तथा नाना मणिकनकरत्नानि खचितानि यव सा नानामगिरत्नखचितानि क्लान्तस्य परनिपात सुखादि दशनात्। नानामणिकनकरत्नखचित उज्वली निम्मली बहुसमोऽत्यन्त सम सुविभक्ती निचिती निविडो रमणीयश्च भूमिभागो यस्या सा नानामषिकनकरत्नखचितीजलबहुसमसुविभतभूमिभागा “हामिगउसमतुरगणरमगरविहगवालगकिएपारकरुसरभचमरकुन्जरवणलयपउ ३१योजन ते आगलि च्यार ३१यो• ते पागलि च्यार १५ यी० एव २० प्रासादधया एकदसद अनदचिहू दस मिली ८० प्रासादयया धनपाचमूलगा सवमिली ८५ प्रासादथया तेहथकी मूलप्रासादवतसकथकी उत्तरपूर्वविच इंसानकू णिहा सुधम्मानामसभातेकेडबीचकही एकस योजन लावपण पचास योजन पहूलपण बद्त्तरि योजन ऊ चउ ऊचपणअनेक धमनमत दूकरीनीपनीछद पतिक चायभऊपरिरुडीपरिकीधाथापीवजरनमय वैदिकाऊपलीज भाछनेहा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy