SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १४७ रायपसेगी। ताणि गाभविस्सति धूवाणितिया सासया अन्वया अवटिया णिव्वा पउमवरखेडया पउमवरवेड्या एगेण बणसडेण देमूणाई दो जोयगाई' चक्कवालविक्खमेण उवारियलेण समया परिक्खिवेण सव्वउ समता मपरिखित्ता वणमडवणत्तो भाणिययोजावविहरति तस्सा उवरिय लयणस्स चउदिस चत्तारि तिसोमाण पडिरुवगा पंगणात्ता वएगाउ तोरणउभयात्यत्ताइ छत्ता तस्सण उवरियलय एस्सउवरि बहूसमरमणिझे भूमिमागे पगणत्ते जावमगीण फासो तस्सण वडुसमरमणिज्झस्स भूमिभागस्स बमझदेसभाए एत्था एव विकालावस्थायित्वात् । धु,वामेवादिवत् ५.वत्वादेव स देव स्व स्वरूये नियतानियतत्वा देव च शाश्वती प्राश्वद्भवी न स्वभावाशास्ततावादेव च सततगगा सिन्धुपवाइ प्रवृतावपि पोगडरीकोद्भववानेक पुद्गल विचटनैपि तावन्मावान्यपुदलीच्यटन सम्भवादक्षया न विद्यते चयी यथील स्वरूपाकार परिभणी यस्था' सा पक्षया, अक्षयत्वादेव भव्यया थव्ययभन्दवाच्या मनागपि स्वरूपवलनस्य आनुचिदप्य भावात्, अव्ययत्वादेव सदैव स्वप्रमाणेऽवस्थिता मानुपौत्तराहि, समुद्रवत् बच स्वप्रमाणे सदावस्थानेन चिन्यमाना नित्याधम्मास्तिकायादिवत् (साय)मित्यादि सामिति वाक्यालकार पनवरर्वदिका एकेन वनखाउँन सर्वत' ममन्तात् परिक्षिप्ता म बन स्वपड़ों देशोने ६ योजने विष्कम्भत परिपत उपकारि कालयन परिक्षेप परिमाणो वनक्षपड वर्णक "कियकियहो भासे इत्यादि रूप समस्तीपि प्राग्वत् यावदिहरन्ति (तस्मण)मित्यादि तस्य उपकारिकालयनस्य(चउद्दिशिन्ति)चतुर्दिशि चतमपु दिनु एककस्या दिशि एकेकभावेन चत्वारि विसोपान प्रतिरूपकाणि प्रतिविमिष्टरूपकाणि विसोपानानि प्रजातानि विसोपानवर्णको यान विमानवत् वक्तव्य। तेषां च विसोपान प्रतिरूपकाया पुरत. प्रत्येकमेकैक तोरण तोरणवर्णकीपि तथैव (तम्सण)मित्यादि तस्य उपकारिकालयनस्य (बहु समरमणिझी भूमिमागे) दायादिना भूमिभाग वर्णनयानविमानवताववाच्य यावन्मणीना सस्पर्म । तस्य च वधुममरमणीयस्य भूमिभागस्य - - जिवारिजाइतिवारद पामीनर साखतीबिपु डरीकाहनपापीनीपरिनिर तरकद किवरच यननादू वारसघटसैवधस्यैनही पोतानमाणसदैव कहीविणसहनहीकि पावरवैदिकाएरवीकही तह पद्मवरवेदिका एक वनखडद देसूणा विजीयचक्राकारइपिङ्कलपण उपकारिकलयनबरा वरि परिक्षेपपरधद चिडूदसिद्ध सवल चउपपेरवाडीवीटर वनखडक्यक सवकदिवउ तमाहि देवतानासिंहासनतिहादेवदेवीसुखभोगवताधकाविचर तह उपकारिक लयनने चदिसि च्यार
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy