SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ - १४४ रायपसंगी। सेकेणतुणभते एववुच्चद पउमवरवेइवार गोयमा पउमवरवेड्याएम तज्य २ देमे २ तहितियासु वेतिया वाहामु वेतियाफलएम वेडयायुड तरेसु खमेसु खभवाहासु खभफलएसु खभपुड तरेमु विणमियाउ णिच्च पणमियाउ णिच्च सुविभत्तपडिमञ्जरिवडसगधरीउ पिच्च कुमुमिय मउलिय लबइयव बगुलुदूर गोछिय वणमिय पणमिय सुविभत्तपडिमञ्जरिवडसगधरीठ सबरवणामदूर अत्या जावपडिरूवाउ) इति अन्य व्याख्या, मा एव स्वरूपा यामिति वाक्यालका पावर वेदिका तव तवप्रदेश एककेन कनकज्ञालेन मवात्मना हेममयेन लम्बमानेन दामसमूहन एक केन गवाजालेन गवाक्षाकृतिरलविशेषदामसमूहन एकैन किरिकणीजालेन किष्किण्य क्षुद्रपिटका एकन घगटाजालन किगियापेक्षया किञ्चिन्महत्यो घण्टा घण्टा। तथा एकोकेन मुक्ता जालेन मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेन मणिमयेन दामसमूहन एकैकेन कनक जालन कनक पोतरूपसुवणविशेप', तन्मयेन दामसमूहेन एवमेकैकेन रत्नजालन एकै किन पद्मजालेन सवरत्नमयपधात्मकेन दामसमूहेन सव्वंत' सत्वांस दिक्षुः समन्तत सर्वास विदितु परिविना व्याप्ता एतानि च दामसमूहरूपाणि हेमनालादीनि जालानि लम्बमानानि वैदितव्यानि तथा चाह (तब जाला) इत्यादि तानि मूत्रम्प त्वनिर्देश प्राकृतत्वात् प्रीतते हि निगमनियतय मिति वाक्यालकार हेमजालादीनि जालानि क्वचित् दामा इति पाठ', तब ता हेमजालादि रूपा दामा इति (तवणिज्मल बूसगा) इत्यादि इयसघाटादिमूव लतामूब च प्राग्वत् सम्प्रति पनवर. वेदिकाशब्दप्रवृत्तिनिमित्त जिज्ञासु पृच्छति सेकेण8 मते इत्यादि सेशन्दी अथ शब्दार्थ । अथ केनाथेन केन कारणेन भदन्त एवमुच्यते । पद्मवरवैदिका पद्मवरवैदिकति किमुक भवति । पनवरवेदिकेत्येव रूपस्य शब्दस्य तब प्रवृत्ती कि निमित्तमिति । एवमुक्त भगवानाह गौतम पद्मवरवेदिकाया तब तब एकदेशे वैदिकास उपवेशन योग्यमत्तवारयरूपास वेदिकावाहासु वैदिकापाश्वेषु (वेदया पुडन्तरेसु) इति है वैदिकेवेदिकापुटम, तैया मन्तराणि अपान्तरालानि वैदिकापुटान्तराणि तेयु तथा स्तभेषु सामान्यत स्तम्भवाहामु स्तम्भवावपु(खम्भसीसेस) इतिस्तम्भगीयेषु (म्तम्भयुडन्तरेसु)इतितो स्तम्भी स्तम्भपुट तेषामन्तराणि स्तम्भपुटन्तराणि तेषु मूचीपु फलकसम्बन्ध एमजदयादिकाठबोलनावाधामार्ग पक्तिर्थ णि पुरुषस्त्रीनाजोडावा अशीकचपादिकनामालागीतह कारणिड हे पूज्य एम कहीद पद्मवरवैदिका पद्मवरवैदिका भगवतक हडछदू हे गौतम पद्मवर वैदिकानदविषद् तिहार देसर तीणइतीण ठामि बसवायोग्यत्तवालसपवेदिकातह तथा वैदिकानाविपासातह तथा वैदिकानायोटीनदविषद बिहवेदिकानाप्रातरात हवैदिकापुडातरतीह वैदिकानाथाभानदविषद थाभानापासातैहा थाभानापासातह थाभालागतापाटीयातिहा बिडू थाभानदातरदपाटीयाविघटइनहीत हनदू अर्थद पाउयाजडीइतेहसर्वतहा तथासूचीमुखनद
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy