SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३४ रायपसैणी। छप्पयपरिभुज्झमाण कमलाउ अत्य विमल सलिल पुरणोतो अप्पे गयाउ आसवोयगाउ अप्पेगइयाउ खीरोइगाउ अप्पेगत्तियाउ धवुद्दगाउ अप्पेगड्याउ खोयगाउ अप्पेगइयाउ उयरगसारउ घण्णत्ताउ पासादीयाउ ४ तामिण वावीण जावविलपतीया पत्तेवर चाउदिसिर चत्तारि तिसोमाण पडिरुवगा पराणत्ता तेसिण शतपवसहस्रपत्रकेसरफुल्लोपचिता' । तथा षट्पदै मरे परिभुज्जमानानि कमलानि उपलक्षणमेतत् । कुमुदादीनि च यासुता षट्पदपरिभुजमानकमला। तथा अच्छेन स्वरूपत स्फटिकबत् शुद्धेन विमलेनागन्तुकमलरहितेन सलिलेन पूणा अच्छविमलसलिलपूणा तथा पडिइत्या अतरैकिता अतिप्रभूता इत्यर्थ । “पडिहत्य सुहमाय अतिरियय च जायमाउण्ण"मिति वचनात् उदाहरण चाव। “धणपड़िहत्य गयण सराय मावसलिल उडमायादू । अरेस्य महउण चिन्ताए मयन्तुहविरहे” इति च भूमन्तो मत्स्यकच्छपा यव ता पडिहत्यभूमन्मस्थकरछपा स्तथा अनेक शकुनिमिथुनकै प्रविचरिता इतस्ततो गमने सर्वतो व्याप्ता अर्नकशकुनिमिथुनक' प्रविचरिता स्तत' पूर्वपदेन विशेषणसमास' । एतावाप्यादय सरस्सर पक्तिपयन्ता प्रत्येक प्रति प्रत्येकमवाभिमुख्य प्रतिशब्द स्तती विवक्षाया पश्चात्प्रत्येकशब्दस्य दिवचनमिति, पमपर वैदिकया परिसिप्ता' प्रत्येक प्रत्येक वनखण्डपरिक्षिप्ता (अप्पेगदयाउ) इत्यादि पमिवाढाथै वाढमेकका काञ्चनवाप्यादय' आसवमिव चन्द्रहासादिपरमासव उदक यासा ता पासवोदका । अध्येकका वारुणस्य वारुणसमुद्रस्येव उदक यासा ता वारुणोदका अप्येकका क्षीरमिव उदक यासा ता क्षीरीदका अध्यकका घृतमिव उदक यासा ता घुतोदका । अप्येकका क्षीदवइक्षुरसइव उदक यसा ता चोदीदका। अप्येकमा स्वाभाविकैन उदकरसेन प्रजप्ता या मा इत्यादि विशेषणचतुष्टय माग्वत् (तासिय)मित्यादि तासा क्षुल्लकाना वापीना यावहिलपतीनामिति यावच्छब्दात पुष्करिण्यादि परिग्रह। प्रत्येक चतुर्दिशि २ चत्वारि एकैकस्या दिशि एकैकस्य भावात निसोपानप्रतिरूपकाथि प्रतिविशिष्टरूपाणि विसोपानानि नयाणा सोपानाना समाहार विसोपान तानि प्रन्नप्तानि तेया च विशेषण प्रपिरूपकाणामय वक्ष्यमाण एतद्रूपोऽनन्तर सहितविकस्वरथया फूलतेखकरी तेहथावियूक्तछ भमरडभोगनीछद कमलजेहना रूपडनिर्मलते स्फटिकवत् मलरहित तेहवापाणीतेणकरीपरिपूर्ण छदएकैकवाविद्यासवचदहासादिकमद्यतेहसरीषु पाणीजेहनउ एकैकवादि टूगधसरीपापाणी एकेकवावि धीसरीक्षपाणी एकेकवावि सेलडी मरिपापाणी एकेकपाणीछे एड्वाकहीविस्वभावादिकपाणीदभरीछ एहवी कही चित्तनद प्रसन करनीस्वायोग्यकि४ तेहनद वाविन जावतसब्दैपुष्करिणीनद कुयानह प्रत्येकदर चिह
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy