SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १२० रायपसेथी । पण्णत्तातो तेसुण मणोगुलियासु बहवे सुवगणरूप्पमर्या फलगा पण्णत्ता तेमुण सुवण्णरुप्पमए मुफलगेसु बहवे वदरामया गाग दतगा पण्णत्ता तेसुण व रामएसु यागदतरीसु वहवे रययामया सिक्करगा पण्णत्ता तेमुण रययामयेसु सिक्कगेसु वहवे किगह सुत्त सिक्कगवत्थित्ता गीलसुत्त सिक्कगवत्थित्ता लोडियमुत्त सिक्क गवत्थित्ता हालिमुत्त सिक्कगवसित्ता मुकिल्लसुत्त सिक्कगव त्थित्ता वहवे वायकरगा पगणत्ता सव्वे वेरुलिया श्रत्था जावपडिवा तेसिण तोरणाण पुरतो दो दो चित्तारयण करडगा पण्णत्ता मेज मनोगुलिके प्रज्ञप्ते मनोगुलिका नामपीठिका उक्तञ्च जीवाभिगममूलटीकाया मनोगुलिका पीठिकेति ताश्च मनोगुलिका सवात्मना वैडूर्यमयी "इच्छा" इत्यादि प्राग्वत्, (तसुण मयोगुलिया सुबहवे ) इत्यादि, तासु मनोगुलिकामु सुवर्णमयानि रूप्यमयानि च फलकानि प्रप्तानि तेषु सुवणरूप्यमयेषु फलकेषु वज्रवो वज्रमया नागदन्तका अष्कुटका' । तेषु च नागदन्त कँपु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु च रजतमयेषु मिक्ककेषु बहवो वातकरका जलशून्या' करका इत्यर्थ' । प्रज्ञप्ता स्तद्यथा ( कि यह सुत्ते)त्यादि गवच्छ प्राच्छादन वच्छा सञ्जाताएष्टिति गवच्छिका कृष्णसूते कृष्णसूरम येगवच्छेरिति गम्यते सिक्ककेषु गवच्छिता कृष्णसूवसिक्कगगवच्छिता एव नीलसून सिक्कगगवच्छिता इत्याद्यपि भावनीयम् । ते च बातकरका सवात्मना वेडूर्पमया (त्या) इत्यादि प्राग्वत् (तसिय) मित्यादि । तेषा तोरणानां पुरतो दो हो श्चिली आश्चर्यभूतो रत्नकरण्डकी प्रज्ञप्ती (सेजहानामए) इत्यादि, स यथा राजश्चतुरन्त छद्र अनेक प्रकारइ पचवर्णीींदू नीलहूल घणजमतिपूयनीपरि रहछद्र समस्तरत्नमयकद्दू मोटी छङ्क गाइनइपायादवा नः सूडलउतेहनङ्क प्रमाण कही अहो श्रमय नरे तेहनइ तोरय आगलि बद्दब सुप्रतिष्टकतिष्टीड भाजनविशेषकडा ते सुप्रतिष्टाक चनैकप्रकारनांप्टंगारना साधनपूजाना उपगरण तेभरसायका रद्रद्र समस्तउपधी प्रतिपूयछट्र समस्त उपधीद् प्रतिपूर्णछद्र समस्तरत्नमयछद्र निर्मलकद्र तेजबूजक भलारूपछष्ट्र तेहन तोरणनद्र आगलि च मोगुलिथापीतिका उटलीकही कथा तेह मनोगुलिकान्द्र विषद्र घणा सोनारूपामय पाटी या कहा तेह सोनारूपामय पाटीयानइविषद्र घणावजुमय नागदता अकूड़ा कच्चा ते वज्रमय नागदत्तनद विपद् धणा रूपामय सिका कहा तेह रुपामय सिकानदू विपद् धणा वायुकरवापाणीर हितछद्रः तेंकेहवाछद्र कालासूरमयचावाद नर्तराष्ट्र सरीकानदू विषद्र तेतेहवायुकरथाटाकाछद्र एमजनीलमूवर आछादनाद्याकर रातसुविचाछादन माछाकर पीलासूनन चक्रा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy