SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। भेण उप्पि मणुवसिजोयणादू विश्वभेण मूलेवित्थिणे मज्झ सखित उप्पतणुते गोपुत्थसहाय सठिए सब्बरवणामए अत्ये जावपडिम्वे सेण पागारेण णाणाविई पचवणेहि कविसीसतेहि उवसोभिते तजहा किरहेहि णीलेहि लोहितेहि हालिहि सुकिल्लेहि कविसीसएहि तेणकविसेसगाजोयण आयामेण अट्ठजोवण विक्ख भेण दैसूग जोयण उह उच्चत्तेण सव्वमणिमया अत्याजावहरुवा सूरियाभस्मण विमा गस्स एगमेगाए वाहाए दारसहसहस्स भवतीतिमक्खाय तेण टारा पचजोयणसयाइ उदृ उच्चत्तण अढाइमाइ जोयणसवाद विभागस्य विष्कम्भतस्युटितत्वात् उपरिमस्तके पञ्चविशति योजनानि विष्काभेन मध्यभागा दारभ्योपरितनमस्तक यावत् योजने योजनपदभागस्य विष्कम्भतीहीयमान तया लभ्यमानत्वात् अतएव मूले विस्तीर्णी मध्यसक्षिप्त' पञ्चायती योजनाना तुटितत्वात, उपरितनुक' पन्चविर्यात योजनमावविस्तारात्मकत्वात् अतएव गोपुच्छसस्थान मस्थित' (सत्वरयणामए पत्थे) इत्यादि विशेपणजात प्राग्वत । (सेणपागार) इत्यादि स प्राकारी (थापाविद पञ्चवरण) इति,नानाविधानि च तानि पञ्चवणानि च नानाविधपञ्चवणानि ते नानाविधत्व च पञ्चवणापेक्षया द्रष्टव्यम् । कृष्णादिवशतारतम्यापेक्षया वा । पञ्चवणत्वमेव प्रकटयति (किएहे हि)इत्यादि। (तेण कविसेसगा) इत्यादि। तानि कपिशीर्षकाणि। प्रत्येक योजनायामेन अद्ध योजनविष्कम्भेन देशेन योजनमुच्चस्तर (सब्बरवणामया)इत्यादि विशेषनजात प्राग्वत् (मरियाभस्सण)मित्यादि एकैकस्या' वाहाया हारसहसमिति सवसख्यया चत्वारि हारसहस्राणि तानिन हाराणि प्रत्येक पञ्चशतयोजनान्यूई उच्चस्तरेन भई तृतीयानियोजनशतानि विष्कम्मत ताचयत्ति, अईतृतीयान्दैव तहगट मूल एक सुधीजण पुहूलु मध्यभागद पचासी योजन पिहूलपणा ऊपरि पछवीससि योजन पिहूलपणदू नेगमूटाइ विस्तीर्ण प्रलउ मध्यदू पातलउ ऊपरिघणु जपातल गायनीपु छनइ मस्थानसस्थितव समस्तसुवर्णमयछडू निमलछदघतारउमठारउ भलु रुपछ तेह गद अनेक प्रकारनद पंचवणमणिमय कोसीसकरी सीभितछ तेकइदछद काल नीलइ रात पीलए म्वेतवर्णमपिन कोसीसकरीतेहगढसोभइछद तेण कोसीसा एक जोवन लावपण अद्धनीयन पडूलपण काइकाउणु जीजन जचा ऊचपण समस्तमणिमयछनिर्मलछि धठारांमठाराका विशिष्टछ सूर्याभन विमानन एकेकोर पूर्वादसिद्ध धारिरसाम्रपोलिछ एतलचिदसिमिली ग्यारसहसपीलिछतीर्थ करहिउ तेह हार पाँचसयजीयण उat उचपय पठाइजीयनसय
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy