SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रटी' င် इतिनार्थमनेनत्वस्य शास्त्र स्य निश्चयलचणमनंतर प्रयोजनमुक्ततङ्गणनेनचितदर्थिनः प्रेक्षावन्तोत्रप्रवर्त्तिता भवन्त्वितिनविनि: प्रयो जनद्यावन्तः कर्त्तुं श्रोतुं वामवर्त्तते प्रेचावत्ताहानिप्रसंगात् एवंचानुगमाख्यटतीयानुयोगद्वारस्योपोद्दार्तानयुक्त्य भिधानप्रतिद्वारस्य प्रतिभेदभूतं रामभिचितंयत सत्रेदं चिन्त्यते केन कारणेनेदमध्ययनमुक्त मितिइहापि चतस्यैव निश्चयरूपस्यशास्त्रप्रतिपादनकार ग्रस्य चिन्तितत्वात् नत्वाश्रवसंवर निश्चयमित्युक्त निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभातियत्र च्याखव संवरा विनिश्चीयते नतद्दिनि श्चयार्थ भवत्येने तिसत्यं किन्तु प्रास्त्र व संवर विनिश्चयमित्यनेनाभिधेयविशेपाभिधायकत्वलचणं तत्स्वरूप मातमेवविवक्षितंनिश्चयार्थमनेनंत तत्फलभूतं प्रयोजनमितिनपुनरुक्तते तिप्रयोजनंच दिपादयतोपायोपेयभावलक्षणोवि सम्बधोदर्शितोभवतियतद्दं शास्त्रमुपायोनिश्च यथास्योपेयमित्येयं रूपएवासाविति यद्यपि चानुयोगद्वाराण्यध्ययनस्यै वावश्यकादावुपदख ते तथापीयागश्रुतस्कन्धयोरध्ययनसमुदा यरूपत्वात्कथंचिदुपक्रमादिद्वाराणा युज्यमानत्वाद्यथासम्भवंगायावयवैर्दर्शितानि श्रतएवाचा रागटीकाकृतागमुद्दिश्यतान्युपदर्शितानि अनन्तरमाश्रयसंवरा दूहाभिधेयत्वे नोक्शासत्रचयथोह शनिर्देश इतिन्यायादायवास्तावत्परिणामतो नामतश्च प्रतिपादयन्त्राचपंचविहो गाडा पंचविध पंच प्रकार' प्रज्ञप्तः प्ररूपितो जिने रागादिजेटभिः इहप्रवचने लोकेवायस्रवः प्रात्रवः अनादिकः प्रवाचापेचयादिरहित:
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy