SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जलेवोलनानि वारिप्रवेशनानि च जलेक्षेपः तथाउवायत्ति अवपातेषु गर्त्तविशेपेषु उडकइत्येवं रूढ पपतनेन निभङ्गोभञ्जनंगा बाणामवपातनिभङ्गः सचविषमात्पर्वतटशादः निपतनं विषमनिपतनं तच दवाग्निालाभिर्दहनं चेतितानियादिर्येषा तानितथा N कर्माणिग्राम वन्तीति योग: एवमुक्तन्यायेन तेप्राणघातिनः दुःखशतसंप्रदीप्ता: नरकादागता इतिर्यग्लोकेकिंभूताः सावशेषकर्माणः तिर्यक्पंचेन्द्रियेषु प्राप्नुवन्ति पापकारिणः कानीत्यारकर्माणिकर्मजन्यानि दुःखानीति भाव: प्रमादरागद्वेषैनि यानिसंचिता * न्यपार्जितानि तानि तथा अतीवात्यर्थमथातकर्कशानि अशातेषु दुःखेषु मध्ये कर्कशानि कठोराणि यानितानि तथानमरमशक __णाणि वारिप्मवेसणाणिय उवायनिभंग विसमणिवडणदवग्गिजालदहणाई एवंदुक्खसतसंप लित्तानरगाो आगयाइहंसावसेसकम्मा तिरिक्सपंचिंदिएसु पावंतिपावकारीकम्माणि परमाद भाजिवो विषमपर्वतादिकथकी पाडयो दवाग्नि चालेनालिवो एणीपरे तेनारकीने दुःखनाशततेणेकरीने संताप्पापीडव्यानरकथकी आव्या हातिर्यचनाभवमाहे सावशेषयाकताकर्मनेउदयेकरीने तिरिजंच पंचेद्रियनेविषे पामेपापनाकरणहार पापथकीऊपना HANIKHEKANE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy