SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ६४ सुव भाषा विसुणियंगमंगत्तिजातच धारयः तथा कलत्ति कलकलायमान चारेण यत्परिषिक्त' परिषेकः तेनगाढमत्यर्थं डज्म तत्ति दह्यमानं गालं येषां तथाकुता ग्रभिन्नाजर्जरितच सर्वोदेो येषा ते ततः कर्मधारयः मिलोलिंति विलुलति लुठतीत्यर्य: महीतले भूतले यथुकागोपांगा वाचनान्तरे निर्गताग्रनित्ता तत्ययत्ति तत्र च महीतलविलोलनेटकादिभि: विक्षिष्यन्ते दूतियोगः तत्र काईहा मृगाः सुखगन्ति कौलेयकाः शृगाला गोमायवः काका: वायसाः मार्जाराः विडाला : सरभाः परसरा: दीपिका चित्रकाः वियग्वत्ति वैयाघ्राः व्याघ्रा पत्यानिशार्दू लाव्याघ्राः सिंहा प्रतीताः एतेच ते दर्पिताच दृप्ताः क्षुदभिभूता बुभुक्षिता: इति ते तथा तैः नित्य रियसव्वदेहाबिलोलंति महीतले विसुणियंगमंगातत्ययविगसुराग सियाल कागमज्जारसरभदौ करवते तीखो भालो कुहाडो तेप्रहारेकरी विदारीयांसोलेकरी छेद्याचंगोपागजेहना कलकलता ऊकलताखार तेणेकरीसीच्या तदा तोरी कुताग्रे भेद्योडो तेणेकरीजोजरीकीधी सारीदेहपोतानी विलोडे नारकी भूमितले चतिही पाये गंगो पांग जेचनां तिहाछौंजनाहार खानहगालकौवा मांजार अष्टापदवीत्या व्याघ्र सार्दूल सिंघव्याघ्र विशेष: सौंह केशरी मदोन्मत्त \羆叢辯辮鎣詣談論器論
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy