SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ MEMEENA E तिविशेषः मरुक:प्रतीत:एलारसःसुगन्धिफलविशेषरसः पिकमंसित्ति पिकासंस्कृमासीतिगन्धद्रव्यविशेष: गोशीर्षाभिधानं सरसंयच्च . न्दनंतत्तथाकर्मूरोघनसारलवङ्गानि फलविशेषाअगुरुदारुविशेष:कुल मंकाश्मीरजं कक्कोलानिफल विशेषा: उशीरंवारणीमूलं खेत चन्दनंश्रीखण्ड श्वे दोवास्यन्दश्चन्दनं मलयजंसुगन्धाना सझन्धानासाराङ्गानाप्रधानदलानायुक्तिर्योजनं येषुवरधूपवासेषु तत्तयातेच द्दगाइकित जलयथलवारजपुष्फफल पाणभोयणकोहतगरपत्तचोय दमणकमस्यएलारसपिक मंसिगोसीससरसचंदण कप्पुरलवंगअगरकुकुम ककोलउसौरसेयचंदण सुगंधसारगजुत्तिवरधू ____ववासेउउयपिंडिमणीहारिसगंधेसु अण्ण सुयएवमाइएसु गंधेसुमणुणभद्दएसुनतेसुसमणेणसज्जि पाणीभोजनउपलोठगंधद्रव्यविशेष तमालपत्रसुगंधछालिदमणो मरूयोएलचौरसपच्योगंधद्रव्यविशेषगोशीर्ष ताजोचंदनकपूरलवंग अगरकेसरफलविशेषवालोसूकडिचंदन सुगंधसारसहितप्रधानधूपवासऋतुकालेजेयोग्यधणोउत्कटदिशिविदिशेप्रसरतोएहवोगंधनो विशेषअनेरा एअादिदेनेगंधमनोजकल्याणकारी तेहनेविषेचारीत्रीईपासक्तपणोनकरिवोयावत् संभारेनहीमननकरे तिहान in IETITIK TIMERIFIR 業需器狀器諜諜諜器鬆擺業器端端點 -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy