SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ रपत्रमिवपद्मदलमिवनिरुपलेपोभोगटविलेपापेक्षयाचन्द्रदूबसौम्यतयापाठान्तरेण सौम्यभावतयासौम्यपरिणामेनअनुपतापकत्तया सूरवदीप्ततेजाःतपस्त ज:प्रतीत्यप्रचलोनिश्चल' परीषहादिभिःयथामन्दारोगिरिवरोमेरुरित्यर्थः अक्षोभःक्षोभवजित: सागरड्व स्तिमित:भावकल्लोलरक्षित: तथाष्टथिवीवसर्वस्पर्शविषःशुभाशुभस्पर्शेषुसमचित्तइत्यर्थः तवसाइयत्तितपसापिचहेतुभूतेनभस्मराशि छन्नवजाततेजावनि.भावनेह यथाभस्मच्छन्नोवनिरंतज लतिवहि नोभवतीत्येवंत्रमणः शरीरमाश्रित्यतपसाम्नानोभवतियन्त स्तुशुभलेश्ययादीप्यतइतिज्वलितहुताशनइव तेजसाज्वलन्साधुपक्षे तेजोज्ञानं भावतमोविनाशकत्वात् गोशीर्षचन्दनमिवशीतलोमन: * ___ चंदोइवसोमभावयाए सूरोवदित्ततेये अचलेजहमंदरे गिरिवरअक्खोमे सागरोवथिमियेपुढवी वियसव्वफासविसहे तवस्माइयभासरासिछन्नवजाततेए जलियड्यासणोविव तेयसाजलंतेगोसी जनिश्चलजिममेरुपर्वततिमपरीसहऊपने साधुअचलक्षोभरहितसमुद्रनीपरे मर्यादानलोपेष्टथवीनौपरेसर्वफरससहेतकरीराखोडे छां अग्निसरीखाजेतेजवंतसाधुजाजुल्यमानअग्निनीपर तेजेकरीदइदीप्यमानगोशीपचंदननीपरेशीतलअनेसुगंधजिमद्रहपाणीने 滿器蒸器器紫器装器器器带器器器器然
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy