SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ०टी० ४११ सूत्र भाषा संनिधीकर्तुं सुविहितानामिति सम्बन्धः तत्र ओदनः कूरंकुमाषामापाः ईषत् खिन्नामुतादयइत्यन्य गंजत्ति भोज्यविशेषः तर्पणाशक्त वः मंधुत्ति वदादिचूर्ण भुज्जियत्ति धाना पललत्ति तिलपिष्टं तपोमुङ्गादिविकारः शष्कुलीतिलपर्पटिक वेष्टिमाच प्रतीताः वररसेका णिचूर्णकोशकानिच रूढिगम्यानि पिण्डागुडादिपिण्डाशिखरिणीगुडभित्र दधिवट्टत्ति घनीतीमनं मोदका: लड्डुकातीरं दधिचव्य क्त ंसर्पिष्टतं नवनीतंत्रक्षणं तैलंगुड खण्डंचकव्यानि मच्छ निकाखण्ड विशेष' मधुमद्यमं सानिप्रतितानि खाद्यकानि आशोकवर्त्तय व्यञ्जनानि तक्रादौनि थालकानिवा तेपायेविधयः प्रकारास्ते पाद्यकव्यन्जनविषयस्ततएतेषां मोदनादीनाद्वन्दः ततएतेच्यादिर्यस्यतत्त थाप्रणीतंप्रापितंडपात्रयेवसतौपरग्टहे वाचरण्य अटव्यानकल्पतेनसङ्गच्छते तदपि सन्निधीकर्तुं सञ्चयकर्तुं सुविहिताना परिग्रह परिवर्द्धनेन शोभनानुष्ठानाना सुसाधूनामित्यर्थः आहचविडमुज्म इमंलोणंतेलं सप्प' चफाणियंण ते संनिहिमिच्छतिनायपुक्तवउर नवणौयतिल्ल गुडखंडमछंडित मधु मज्जमंसखज्जकवंजण विहिमाइकंपणितं उवस्मएपरघरेवरणन डौगुलखंडमिश्रितदधिदालिनोतीमण लाडूचदूषंद हौष्टतमाखण तैलगुंडखाडसाकर मधुमद्यमांसखानलानीजातिसालगाएहनी
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy