SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 8८० 带带端端樂器器端若洲談端 वसक्नेद्रव्य लोभकरण२६ यत्प्रभावेनख्यातिंगतस्तस्य कथञ्चिदन्तरायकरणरराजमेनाधिपराद्रचित्तगादेवहुजननायकस्यहिंसनं२८ अपश्यतोपिपश्यामीति माययाभण र अवजयादेवेष्वइमेवदेवइतिप्रख्यापनमिति३० सिहागुणायत्ति एकत्रि त्मिवादिगुणाः सिहानामादितएवगुणाः सिद्धादिगुणासिहानावा यात्यन्तिकागुणाः सिद्धातिगुणाः तेचैवंसेणतंसेणचउरसेणवट्टणमंडलेणाव तेतिसंस्थानपंचकस्यनिषेधत:वर्णपञ्च कस्य गन्धदयस्यरसपञ्चकस्य स्पष्टिकस्यवेदवयस्यचतथा अकायाप्रसंगागरहोति आइचप डिसेहणसंठाणे५ वणगंधररसफाम वेदेयश्मणपणदुपणहतिज्ञादूगतीसमकायसंगरक्षा अथवाचीणाभिनिवोधिकज्ञानावरणः क्षीणथतज्ञानावरणइत्येवं कर्मभेदानाश्रित्य कति शत् श्राइचणवदरिसणम्मिचत्तारि पाउएपंचयादिमेअंतेसेसेदोदोभेयाखीण भिलावेणगतीसंति जोगसंगइत्तिहाविंगद्योगसंग्रहा: योगाना प्रशस्तव्यापाराणा संग्रहायोगसंग्रहाः तेचामीआलोयण हिरव लावेर आचार्यस्थापरिचायित्वमित्यर्थः२ श्रावसदधम्मया अणिस्मिउयहाणेय अनिधितंतपइत्यर्थः सिक्यासवार्थग्रहणं५ णि प्पडिकम्मथाई प्रणययातपसोऽप्रकाशनं अलोभेय तितिक्खापरीपहजय: अज्जवेयः यज्जवे१० सुईसत्यं संयमइत्यर्थ:११ सम्मद्दिट्टी सम्यक्तशुद्धिः१२समाहीय१३ पायारेविणउवए यायारोपगतत्वं विगयोपगतत्वंचेत्यर्थः१५धिमईयअदैन्य १६ संवेग१७पणिहीमा 器端器端器端業樂器調器器器業業業辦業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy