SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ प्रण्टी० 3 आवाहोवध्यावरग्टहानयनं विवाह: पाणिग्रहणंचोलकेत्ति विहिणाचूलाकम्म बालानाचोलयनामत्तिवचनाच्चोलकवालचूडाकर्मशि ____४६३ को खाधारणमित्ययःततस्तेषुचशब्दःपूर्ववाक्यापेक्षयासमुच्चयाय: तिथिषुमदनत्रयोदशीप्रभृतिषुयज्ञेषुनागादिपूजादिषुसुउत्सवेषुइन्द्रोत्सवा * दिषुयेस्त्रीभिःसाईययनसम्प्रयोगास्तेनलभ्याद्रष्टुमितियोगः किंभूताभिःशृङ्गारागारचारवेषाभिः षटङ्गाररसागारभूताभिः शोभनने । * पथ्याभिवेत्यर्थ: स्त्रीभिरितिगम्यते किंभूताभिावभावप्रललितविक्षेपविलासशालिनीभिः तत्रहावादिलक्षणंहावोमुखविकार:स्थात् भावास्याच्चित्तसम्भव विलासोनेत्रजोजे योविचमोन युगान्तयोः अथवाविलासलक्षणमिदं स्थानासनगमनानां इस्तव नेत्रकर्मणा चैवउत्पद्यतिविशेषोयः सिष्टःसतुविलासःस्थात् प्रललितंललितमेव तलक्षणंचेदं हस्तपादागविज्ञासोच नेत्रौष्ठप्रयोजित: सुकुमारोवि गार चारवेसाहिं हावभावललियवत्य वविलास सालिणोहिं अणुकुलपेमाकाहिंसद्धिं अणुभूयास वोतिथिने विषेजागर्न पूजानाटिकगीतादि इंद्रमहोत्सवादिक शृंगारनोघरमनोजवेषहावभावविलासचित्तनोविकारस्त्रीनी कामचे टाललितलीलाई विलासकरीएतलेप्रकारविराज्यमान स्नेहयंतएहवीत्रीसहित भोगव्यासजनसहितरतिना सुखप्रधानफलेकरी 影器器器器蒸熟辈辈業莽叢叢灘業難雜談辦業器 端养器器器器器農業聽器雞雞雞躲避养器機器 आषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy