SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ रा टणानामुनतटणानांवतराणा क्षेत्राणांदवाग्निनावद्भिर्व्वालनेन निर्दयंयथाभवतीत्येवं पलीवगत्ति प्रदीपकायेतेतथा क्रूरकर्मकारिणः मेवचवे मिलक्खुजाइत्तिम्ब च्छजातीयाः किंतेति तद्यथाथकाः १ यवनाः २ शवरा३ वर्वरा४ कायाः ५ सुरु डाई उड्डा० भंडडा: भित्तिकाः प्रकणिकाः १० कुलाचाः ११ गौडाः १२ सिंहलाः १३ पारसा १४ क्रौंचा: १५ अंधा : १६ द्रविडाः १७ चिल्वलाः १८ पुलिन्द्रा : १८ आरोषा२• डोवाः२१ पोक्कायाः २२ गन्धहारका २३ वहलोकाः २४ जहा२५रोसाः २६ माषाः २० वकुशाः २८ मलयाश्च २१ चंचुकाश्च३० विसगरस्य दायगा उत्तण वल्लर दवग्गिणिय पलिवका कूरकम्म कारोइमेय बहवे मिलुक्खु जाइकिंते सक्का जवणासवरबब्बर गायमुरुड्डोड्डभडगभित्तिय पक्कणिया कुलक्खा गौडसींहल पारसकोच अंधदविल चिल्लल पुलिंद आरोस डोब पोक्काणगंधहारगबहलीय नल्लारोमामास हार क्रूरकर्म्मना करणहार श्रागलिक हिस्ये घणा म्ल ेच्छनीजाति किहा ते सकदेशना यवन देशनां सबरवव्वरका यमरुड उडुभड़ग मित्तिकपकणिककुलाक्ष गौडसौंहलपारसकौंच अंधद्रविडविल्कलपुल्लि'द्र धारोषडोंवरपोकणगंधहारक बद्दलीकजहरोसमासवकुश HEMES
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy