SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ - प्र.टी. मूलगुणाशुहस्य परिहारउपदिटासतया मासियत्ति मासिक्तमासेवनमीषदुदकच्छटकडूत्यर्थः संसिज्जियत्तियन्मार्जनशलाकाहस्तेन ई कचवरशोधन उत्मिक्तमत्ययं जलाभिषेचनं सोचियत्ति गोभनंवन्दनमालाचतुष्कपूरणादिना योभाकरणं कदणत्तिछादनंदर्भादिपट लकरणंदुमणत्तिमेढिकयाधवलनं लिपणंति छगणादिनाभूमेः प्रथमतोलेपनं अणुलिंपणंति सक्षिप्तायाभूमेः पुनलेपनं जलणत्ति त्यापनोदायवैश्वानरस्य ज्वलनं गोधनार्थवा प्रकाशकरणायवादीपप्रवोधन भण्डचालणति भाण्डादीनां पिठरकादीनां पण्यादी नांवातवग्रहस्थस्थापितानां साध्वयंचालनंस्थानान्तरस्थापनमेतेपा समाचारहनमः विभक्तिलोपन हम्यस्ततमासिक्तादिरूपः अन्तर्व हिउपाययस्य मध्य मध्य च असंयमोनीवविराधनायनयम्मिन्न पाश्रये वर्तते भवतिसंयतानांसाधुनामर्थायहेतवेवज्ज यवेडत्ति वजयितव्य एवउपाश्रयोवसतिः सतायः सत्त्रप्रतिकुष्ठः भागमनिपिहः प्रथमभावनानिगमनायाह एवमुक्तनानुष्ठानप्रकारेण विवि लेयजेसेग्रासितमम्मज्जिो सिससोहियछाणदुमण लिंपणअणुलिंपणजलण भंडचालणंअंतोना पात्रयहोईतेचनेविषेचारीत्रीयोविचरेमाधाकर्मीवडलमचुरजेहवोउपात्रयतेपणी छांयो सारवणीरकरीप्रमाय?षणोशंयो KAKMAHEMEHEKE***WEAKEREE सूत्र भाषा 2GLIS- D ECur
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy