SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ - प्र०टी० ४०५ स्वत्र दानविरमणवतामेव सुनिर्वाभवतीत्यदत्तादानविरमणमयाभिधानीयंभवतीतितदनेनप्रतिपाद्यतेइत्येवं सम्बन्धमदत्तादानसंवराख्य टतीयंसम्बराध्ययनमारभ्यतेस्य चेदमादिसूत्र जंवूइत्यादि तत्रजबूरित्यामन्त्रणं दत्ताणुन्नायसंवरोनामत्ति दत्तंचवितीर्णमन्नादि कमनुज्ञातंच प्रातिहारिकपीठफलकादिग्राह्यमिति गम्यते इत्येवंरूपः संवरोदत्तानुज्ञातसम्बरइत्येवं नामकंभवति टतीयंसम्बरहार बाराहियभवति एवंनायमुणिणा भगवयापणवियं परुवियं पसिद्ध सिद्धिवरसासणमिणाघ वियं सुदेसियपसत्य वितियंसंवरदारसम्मत्तत्तिवेमि ७ जंबूदत्तमणुणायसंवरोनामहोइंततियं सुब्जयमहव्वयं परदब्वहरणपडिविरकरणजुत्त अपरिमियमणंततएहामणुगयमहिच्छमणुवयण । करीअाराधे होएणीपरेजातक्षत्री नेकुलेऊपनासिद्धार्थरायनोपुत्रतत्वनोजांणछे तेणेभगवतेसामान्यथकीशेपनेकह्योविशेषथकीभे दप्रभेदेकरीकरों व्याख्यातकीधोतत्वकरीदेखायोजेसंसारथको मूक्यातेदनोप्रधानशासनपूज्यथानकेकह्यो उपदेश्योपरसभामाहि प्रशस्त वीजोसंबरद्वारसमाप्त इतित्रवीमि अहोजपूदीधीयनुज्ञातीर्थकरें आवरूधवोनाममोइत्रीजो अहोसुव्रतीजंबूमहाबत 器器端器罪羔器業諾器端装謊器諾器 आषा S NEET
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy