SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ FARNALANKAR THEIREMEETINEHEARTMENENIHERE वक्तव्य' नान्यथा एवमुक्तेन भाषणप्रकारे समतीजोगेणंति अनुविचिन्त्य पर्यालोच्य भाषणरूपायासमिति सम्यक्पत्तिः सानुविचिन्त्यसमिति तयोयोगसंवधर व्यापारोवानुविचिन्त्यसमितियोगत नभावितोभवत्यन्तरात्माजीवः किंविधइत्याहसंय तकरचरणनयनवदनः सूरः सत्यार्जवसम्पन्नतिप्रतीतमिति वियंतिद्वितीयं भावनावस्तुयत्कोनिग्रहणं एतदेवाह क्रोधोनासेवित व्यःकस्मात्कारणादित्याच कुद्धः कुपित: चाण्डिक्य रौद्ररूपत्वं सञ्जातमस्येति चाडिफियतोमनुष्योलीक भणेदित्यादिसुगमंनवरंबैरम नुसयानुबन्ध विकथा परिवादरूपा सीलं समाधि वेसोत्ति हेष्योऽप्रियो भवेत् एवंयस्तुदोषावासगम्यः परिभवस्थानं निगमनमाइए ज्जवसंपुणो बितियकोघोणसेवियवो कुद्धोचंडिकियोमणसो अलियभणेज्जफरसं भणेज्जलि यपिसुणंफरसंभणेज्ज कलहंकरेज्ज वेरकरेज्जविगहंकरेज कलहंवेरंविगहं करेज्जसच्चंहणेज्ज संवस्याछे हस्तपगयांखिमुखजेहनाएहयोसाधुसरसत्यसरलसहित हिवेनीजीभावनाकहेछे कोधनकरवोनसेववोकोधेकरीरौद्रथाई मनुष्यसपा बोलें परनाअपवादयोले कठोरवचन चाडीकठिनवचन बोलें कलहकरें वैरहेपकरें विकथाकरे कलह वैरविकथाकरे
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy