SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ म०टी० २८३ सूत्र आपा नयनरूपं यथा दुःशीलोयं उपनीतापनीतवचनं यतैकगुणमुपनीयगुणान्तरमपनीयते यथारूपवानयं किन्तुदुःशीलः विपर्ययेात्वप नीतोपनीतवचनं तद्यथा दुःशीलोयं किन्तुरूपवान् अध्यात्मवचनं अभिप्रेतमर्थं गोपयितुकामस्य सहसातस्यैव भग्नमिति एवमितिउक्त सत्यादिखरूपावधारणप्रकारेण यदनुज्ञातं समीचितं बुद्ध्यापर्यालोचितं संयतेन संयमवताकाले चावसरेवक्तव्यं नतु जनाननु ज्ञातपर्यालोचितमसंयतेनाकालेचेतिभावना आहचबुद्धीएनिएऊणभासेज्जा उभयलोग परिसुद्ध सपरोभयाणजं खलुनसव्वहापीडज गार्गंतु एतदर्थमेव जिनशासनमित्य तदाह इमंचेत्यादि इदंचप्रत्यचप्रवचनमिति योग: अलीकम सद्भूतार्थ पिउनं परोक्षस्य परस्य दूपणाविष्करणरूपं परुषमश्राव्यभापं कदुकमनिटायें चपलमुत्सुकतयासमोचितं यद्वचनं वाक्यंतस्यपरिरक्षणलचणोयोर्यसस्यभा वस्तत्तातस्येव अलीकपिशुनपरुपकटुकच पलवचनपरिरक्षणतायैः प्रावचनंप्रवचनं शासनमित्यर्थः भगवता श्रीमन्महावीरेणसुष्टुकथितं मियवत्तवं मंचलिय पिसुणफरुसकडुयचवल वयणपरिरक्खणट्टयाए पावयणभगवया सुर्काह धीछे आलोचीने चारित्रीयोअवसरें वोलवोएप्रत्यक्ष मृखावाद बोलबोचाडीनोकरवो कठोरवचन अनिष्टवचन उतावलपर्णेवचनराख 黑噐黹業銎鼗蓘惴惴噐業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy