SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३८ सूत्र मापा READ MORE AS दूतिहपुनरिति पूर्ववाक्यार्थापेचयोचरवाक्यार्थस्यविशेषद्योतनार्थ: आइ तिवाक्यालङ्कारार्थः सञ्चंतुत्तिसत्यमपिभाषितव्य वक्तव्यं तत्तद्द्द्रव्यैस्त्रिकालानुगतिलक्षणै पुहलादिभिर्वस्तुभिः पर्यवैद्य नवपुराणादिभिः कमवर्त्तिभि: धर्मैर्गुणैर्वर्णादिभिः सहभाविभि: कर्मैरेवक भिःकृष्यादिव्यापारैवजविधैशिल्पैः साचार्यकैश्चित्रकर्मादिभिः क्रियाविशेषैः आगमैश्वसिद्धान्तार्थेर्युक्त मितिसम्बन्धः कार्योशब्दस्योत्तर त्वसमस्तनिर्देशेपि प्राकृतशैलीवशतोद्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वादथवा द्रव्यादिषुविषयेद्रव्यादिगोचरमित्यर्थः तथानामा सञ्च॑पिनवत्तव्यं अहकेरिसकंपुणाई सच्च तुभासियब्वनतदव्वेहिं पज्जवेहियगुणेहिंकम्म बिजवि हेहिं सप्पे हिंश्रागमेहिय नामक्वायंनिवात उवसग्गतद्वियसमास संधिपय उजोगिय उणाइकि लादिपद्रव्यर्जुनानवापर्यादू करी वर्णादिकगुणेकरी अनेकव्यपारेकरी घणेप्रकारेंचीतरानीकलाई करी सिद्धांतनाश्रयर्तणेकरीनें बोलेंदेवघटादिक्रियापद अनेकअर्थ विषे उपसमीपेधातु में करीये नाभेरपत्यं नाभेय अव्ययीभावादि समासवेपदएकठामेलीद् विभक्तिचावेंतेपदपंचहेतु'योगीकहरिषेण उणादिकअनेकप्रत्यय किया करोपदनिष्पत्तियथापठतीतिपाठकधातुभूसत्तार्याखर
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy