SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मल्टो HarriIrMRA तामेवाह आहारएसणाएसउरुंगवेसियव्यंति व्यक्त इदमेवभावयितुमाह अज्ञात:श्रीमत्प्रवजितादित्वेन दायकजनेनावगत: अक , थित:स्खयमेवयथाई श्रीमत्प्रवजितादिरिति अथिष्टोसप्रतिपादितः परेणवाचनान्तरअन्नाए अकचिएअट्ठति दृश्यतेचहीरोइत्यादि : तपूर्ववत् भिक्षभिषणयायुक्तःसमुदाणे उणत्तियटित्वाभिक्षाचर्याङ्गोचरं उछमियोंछमल्पाल्पग्टचीतंमच्य ग्टहीत्वाागतोगुरुजनस्य : पार्षसमीपंगमनागमनातिचारणा प्रतिकमणेनर्यापथिकादण्डकेनेत्यर्थः प्रतिकान्तयेनसतथाचालोयणवत्तिालोचनं यथाग्रही तभक्तपाननिवेदनंतयोरेयोपदर्शनंचदाऊणत्तिरुत्वागुरुजणपत्तिगुरुगु संदिष्टस्यवाटपभस्यजहोवएसंतिउपदेशानतिक्रमेण निरति । चरित्तविनयगुणजोगसंपउत्ते भिक्ख भिक्ख सणाए जुत्त समुदाणिऊणभिक्खचरियं उंछधेत ण नागएगुरुजणस्सपासंगमणागमणातिचारपडिक्कमणपडिक तालोयण दायणंचदाऊणगुरुजणमा नीगवेषणाकरवीकरियो याचरियोविनयशमदमादिगुणनेयोगसहित चारीत्रीयोभिक्षानीएपणासहित जेकलजिनेद्रेकह्यातेह नेसमुदाणीएवीभिचाचरीभमीने थोडोर लेनेवाव्योगुरुजननेपासे जातायावता प्रतीचारपडितमणवारीनिवविवोपडिक सूत्र भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy