SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्र.टी. HIKETara 裴能器器器辦經幾張離器雞雞雞雞雞雞器器 साप्रतिष्ठातथा निर्वाणंमोक्षस्त तत्वान्निर्वाणं तथानि:तिः स्थास्थ्यसमाधिःसमता:शक्तिःशक्तिहेतत्वात् शान्तिःद्रोहविरति:कीर्तिः ख्यातिहेतत्वात् कान्ति:कमनीयताकारणत्वात् रतिश्चरति हेतत्वात् विरतिश्च निवृत्तिः पापात्श्रुतं श्रुतज्ञातमग कारणं यस्याः । साश्रुताना पाहच पढ़मंनाणंतोदयाइत्यादिटप्तिहेतुत्वात्तृप्ति तत:कर्मधारयः तथादयादेहिरक्षा तथाविमुच्यते प्राणीसकलबन्ध नेभ्योययासाविमुक्तिः तथाक्षान्ति क्रोधनिग्रहस्तान्यत्वादहिंसापि क्षातिरक्तासम्यक्तं सम्यग्बोधरूपमाराध्यते ययासासस्यक्ताराधना मई तित्ति महतीसर्वधर्मानुष्ठानाना रहती पाहच एकवियएक्कवयंनिद्दिढ जिनवरहिंसय हिंपाणातिवायविरमणसवासमतस्मर क्खट्टा बोधि:सर्वनधर्मप्राप्तिरहिंसा रूपत्वाच्चतस्या अहिंसावोधिरुतामथवाइिंसासानुकम्पाः साचबोधिकारणमिति बोधिरेवीच्यते बोधिकारणत्वंचानुकम्पायाः अणकंपाकामनिज्जरबालतवेदाणविणयविम्भंगेसंजोगविप्पयोगे सवणूसवढिसकारे इतिवचनादितित है त्ती१२ खंति१३ सम्मत्ताराहणा१४ महंती१५ वोही १६ बुद्धौ १७ धितो१८ समिद्धी १९ रिद्धि २० धणहार१४ अहिंसाभगवतीमोटी १५ बोधिमेषकुमारवत् १६ निर्मलवुद्दिथाई १७ चित्तदृढताथाई १८ सहइनोकारण १८ ऋविनो भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy