SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्र. टी. ३१८ सूत्र भाषा MAHARASHTREETMECEMBE व ष्ञ्जनवर्णेषु पर्वतेषु दधिसुस्रेषु मन्जनकचतुष्टयपार्श्ववर्त्तिपुष्करिणीपोडशकस्येयपर्यं तेषु भवपाताः येषुवै मानिकादेवा अयपतन्तिव पत्यचमनुष्यक्षेत्रादावागच्छन्तिउत्पाताश्वयेभ्यो भवनपतयउत्पत्यमनुष्यचेले समागच्छन्ति तेघानेके तिगिरिकूटादयस्तेषुकंचनेपुउत्तर फुरुमध्येदेवकुरुमध्येचप्रत्येकंपञ्चानामहान्दादीनामत्येकमुभयोपार्श्वयोः दशमुदशसुसर्यागेण द्विशतीपरिमाणेषुकाञ्चनमयपर्वतेषुविचि प्तत्तिनियधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानद्युभयतटवर्त्तिनोचित्र विचित्रकृष्टाभिधानयोपर्वतयोः जमगवरन्तिनील वद्दर्षधरप्रत्यासन्नयो: शोताभियान महानद्य भयतटवर्त्तिनो यमकयराभिधानपर्यतयोः शिरिषु समुद्रमध्यवर्त्तिनोगोस्तुभादिपर्वतेषु कूट पुचनन्दनवनफुटादिषु वस्तुशीलंयेपा तेपर्यधरादिवासिनो देवानलभन्ते तृप्तिमितिमामः तथायकवार प्रकम्मभूमित्ति वचस्का राश्चित्रकूटादयोयिजयविभागकारिणः कर्मभूमयः हेमवतादिकाभोगभूमयः ताम्रयेवर्त्तन्त प्रतिगम्यं तथाविभक्तभागादेशाजन भूमीस सुविभत्तभागदेसासु कम्मभूमीसुजेवियनराचाउरंत चकवट्टी वासुदेवावलदेवा मंडलीया एहवादेसछे कर्मभूमिकादिकभरतऐरवते जेनर मनुष्य ४ अंतपूर्वादिक चक्रवर्त्तिवासुदेववल देव सामान्यराजायुवराजादिकऋतपट
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy