SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ KA म. टीयतुल्लणौ प्रशसौ सुजातौच उपचितौ कुक्षीयासा तास्तथा सन्त्रतपार्थादिविशेषणानि पूर्ववत् अकरंदुकयनुपलक्ष्य पृष्ठास्थिकाकनक २८२ लक्ष्यवितवस्तुपर्णरुचितयन्निर्मला सुजाता निरुपचताच गात्रयष्टिर्यासा तास्तथा काश्शनकलसयोरिव प्रमाणंययोसौतथासमौतल्यौ साहितौ संचिती लष्टभूकामेलकौशौभनसानमुखशेखरौ यमलोसमणीकौयुगलनियुगलरूमौ वर्तिनौ रत्तोपयोधरौशनौ यासांता स्थाभुजङ्गवन्नागवदानु पूर्वेणक्रमेणतत्तलक्ष्णौ गोपुच्छयहत्तौ समौतल्यौ संहिती मध्येकायापेक्षयषिरलौनमितौ नेत्रौ शादेयौ । सामियमायित पौणरयियपासाअकरडुय कणगस्यगनिम्मलसुजायनिरुवहयगायलट्टीकंचणकल सप्ममाणसमसंहित लाचुचुयामेलगजमल जुयलवट्टियपनोहराभुयंगअणुपुक्तणुयगोपुच्छवट्ट सव 認識誰都識器端器器端 मिलतापासा आंतरारहितपासा भलानीपनापासा मर्यादा पीनरचितपासा अदृश्यमानठिनायस्थि सोनानीकातिनीपर मल रहितसुजातसनिर्मितनिरूपहत उपपातरहितएक्वा गात्रयष्टिजेहनी सोनानाकलसप्रमाण समसरिषासहित मनोहरसानमुखते इना शिखरसमीत्रोणियुगलउभयरूप वर्तुलाकारि स्तनजेहना सर्पनौपरेअनुक्रमे सूक्ष्मगायनापूंछनीपरेव लाकारिसमसरीपी । भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy