SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ " म०टी० १६७ सूत्र - भाषा तथा विगोरिय मत्स्यपक्षिणोरिव सुजातौ पीनावुपचितौ कुचीजठरदेशौ येषा तेतथा झपोदराइतिप्रतीतं पम्हविगडाणा भत्ति पद्मवद्दिकटानाभिर्येषा तेतथा इदंच विशेषण' नपुनरुक्त' पूर्वोक्तस्य नाभिविशेषणस्य वाकल्ये नापाठादिति सन्नतावोधन मन्तौ पार्श्वप्रतीतौ येपातेतथा सङ्गतापार्खायुक्तपार्खा अतएव सुन्दरपाखो सुजातपार्खा पार्श्व गुणोपेत पार्खाइत्यर्थ: मियमाइ यत्ति मितौपरिमितौ मोतिको मात्रोपेतौ एकार्थपदद्वयं योगात् चतीवमात्रान्वितौ नोचितप्रमाणान्य नाधिकोपोनावुपचितौ रति दौरमणीयौ पार्श्वो येपातेतघा चकरंदुयत्ति मासोपचितत्वादविद्यमानष्टष्टिपार्श्वास्यिकमिव कनकरुचकं काञ्चनकान्तिनिम लं म्हवियडणाभी संनयपासा संगतपासा सुंदरपासा सुजायपासा मितमाइयपौणरद्रयपासा क रंडुयकणगरुयग निम्मलसुनाय निरुवहयदेहधारी कणगसिलातलपसत्य समतलउवइतविच्छि झनीपरेविकटप्रगटनाभीछे नीचानमतांपासानिरंतरपासासुंदरपासा मनोहरपासा परिमितयथोक्तप्रमाणसहित समांसलरमणी कपासासमासलपणिअदृश्यमानपूठिना अस्थिकनकसरिखोकाति निम्म लरूडोनीपनोरोगादिरहित देहनाधरणहार सुवर्णशिला 麻手製鮮
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy