SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पष्टी० २६३ 端端帶紫器带带带装諾諾器 कोयन्तः विगतकोशान्तावावलेन मत्ताइतिव्यक्त तेपिचएयंविधा अपिउपनमन्ति मरणधर्ममटशाः कामानामिति भुजोत्तितथा उत्तरकुरुदेवकुरूणा यानिवनविवराणि पादैर्वाहनाभावाच्चरगोपिचरन्ति येतेतथा नरगणाः सनहाः भोगैरुत्तमा:भोगोत्तमाः भोगसूचकानि लक्षणानि खस्तिकादीनि धारयन्तीति भोगलक्षणधराः भोगै:सबीकाः ससोभाः भोगसत्रीका प्रशतंसौम्य प्रति पूर्णरूपमाकृतियेषा अतएवदर्शनीयाच दर्शनाच येतेतथा मुजातसर्वानसन्दराडाइति पूर्ववत् रत्नोत्पलपत्रवत् वान्तानिकरचर णाना कोमलानिच तलान्यधोभागो येषातेतथा सुप्रतिष्ठिता: सत्प्रतिष्ठानयन्तः कूर्मवत्कच्छपवच्चारवञ्चरणायेपा नेतथा भानुपूर्वेणी पायचारिणोनरगणा भोगुत्तमाभोगलक्खणधरा भोगस सिरोया पसत्यसोमपडिपुग्णरुवदारित णिज्जा सुजायसव्गसुंदरंगा रत्तूप्पलपत्तकंत करचरणकोमलतलासुपट्टिय कुम्मचारचलणा नासमूहभोगेकरीउत्तमभोगनालक्षणनाधरणहार भोगेकरीसदासश्रीकशोभासहितदीसेछे रूडोसौम्यप्रतिपूर्णरूपदेषवायोग्यरूडा नौपनासर्वअवयवेकरीसुदरग्रंगछे राताकमलपत्रमनोहरहाथपगना सुकुमालतलारूडोयाकारेकाछवासरीखामनोहरचरणछे 加諾若茶器雅浴器器裕諾諾器器器器路沿器器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy