SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अ०टी० २६१ सूत्र आषा ◎業業裝業帶 #業業 गतौरामकेशवाविति प्रकृतं किविधौ प्रवरराजसिंहौ द्वीतीयव्याख्यानेतु अस्तमिताप्रवरराजसिंहायेभ्यस्तेऽस्तमितप्रवरराजसिंहा दीर्घत्वंच प्राकृतशैलीवशात्सौम्याइति व्यक्त द्वारवतीनगरीतस्या आनन्दकत्व न पूर्णचन्द्राइवपूर्णचन्द्रायेतेतथा पुव्वकडतवप्पभाषा निविट्ठसंचितमुहाइत्यादितुचक्रवर्त्तिवर्णकवदवगन्तव्यं यावदतित्ता कामात भज्जन्ति भूयस्तथाइत्यर्थ: माडलिकनरेन्द्रामण्डला निघोसा नरसौहा सौहविक्कमगती अत्थमिया पवररायसीहा सोमाबारवयिपुखचंदा पुव्वकय तवप्पभावा निविट्टा संचियसुहाणेगवाससयमा उवंतो भज्जाहियजणव यप्प हा णाहिंलालियंता अतुलसद्दफरिसरसरूवगंधेय अणभवित्ता तेविजवणमंति मरणधम्मं वितित्ताकामाणं भुज्जोमं नौम्टत्युपाम्याप्रधानराजामा हिसौंह सरीखा सौम्पवंतद्वारावतीनगरीनेविषे पूर्णचंद्र सरीखा पूर्वकृततपनोप्रभावनिपजाव्यासौच्या सुरक्षअनेकवर्षनाशतनोआयुपालीने स्त्रीकेच्हवीछे लोकमाहिप्रधान आनंट्करावी लालीनताडताउत्कृष्ट निरूपमशब्दस्पर्शरस रूप गंधभोगवताहं तातेपणिढोयापास्या मृत्युधनेच टप्ताकामभोगनेंविधे वलीमंडलोकनरेंद्रराजाकटकसहित अंतःपुरसहितपरख ANDRE NE KE B
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy