SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २२३ सूत्र भाषा Face मत्स्यबन्धनं एतद्भूतमेतदुपमं कलंक निमित्तत्वेन दुम्र्मोचनत्व ेनच साधम्र्म्मात् उक्तं च सन्मार्गे तावदातेप्रभवति पुरुषस्ताव देवे न्द्रियाणा लज्जातावद्विषत्ते विनयमपि समालखते तावदेव चापाकृष्टमुक्ताः श्रवणपथपुषो नीलपक्ष्माण एतेयावलीलावतीना नहृदिष्टति खोह टिवाणापतन्ति तथास्त्रीपुरुष नपुंसक वेदाना चिह्न लक्षणं यत्तत्तथा तपः संयमत्रह्मचर्यं विघ्नइतिव्यक्त' तथाभेदस्य चारित्र जीवितविना शस्यायतः नान्याश्रयायेवहवः प्रमादा मद्यविकथादयस्ते पा मूलकारणं यत्तत्तथा चाहच किंकिंनकुणइ किंकिंनभासए चिंतएयकिंकिंनपुरिसो विसयासत्तो विहलंघलिउव्वमज्जे कातराः परीपक्षभीरवः अतएव कापुरुषाः कुत्सितन रास्ते से वितंयत्तत्तथा सुजनाना सर्वपापविरताना योजन समूहस्तस्यवर्द्धनीयं परिहरणीयं यत्तत्तथा ऊर्द्धच ऊर्द्ध लोकोन र कच्चा वोलोकस्तिर्यग्लोकएतल पुरिसनपुं सगवेदन्विश्र्हतवसं जमवंभच र विग्धं भेदायणवहु पमादमूलं कायर का पुरिस सेवियंसुयणज पाडुवाकर्मश्चब्रह्मचर्य चरथो याश्रवद्दार देवता मनुष्यसुरसुरलोकने प्रार्थनीकमोटोकर्दमपातलोकदम बंधनविशेष माछलाफाल वानोजाल स्त्रीपुरुषनपुंसकवेदनो अहिना तपसंयमने ब्रह्मचर्यने विणा से चारित्ररुपीया जीवतव्यनोभेदनकरे वग्गोप्रमादनो
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy