SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ नमेव फेनो यत्र सतथा तीवखिंसनं वात्यर्थनिन्दा पुलपुलप्रभता अनवरतोगता यारोगवेदनासाश्च परिभवविनिपातञ्च * पराभिभवसम्पर्कः परुपवर्षणानिच निष्ठरवचननिर्भसितानि समापतितानि समापन्नानि येभ्यस्तानि तथा तानिच तानि तानि कठिनानि कर्कशानि दुर्भेदानीत्यर्थः कर्माणिच ज्ञानावरणादीनि क्रियावायेप्रस्तरापाषाणारी कृत्वा तरङ्गरगत् वीचिभिश्चलन् नित्य ध्रुवं मृत्यु च भयंचेति तेएव वातोयटष्टं जलोपरितनभागो यत्रसतया तत्कर्मधारय अयवाअपमानेन फेनेन फेनमिति तोय प्रष्टस्यविशेषणमतो बहुव्रीहिरवातस्त कषायाएव याताला पातालकलशासै संकुलोयः सतथा तंभवसहस्राण्य व जलसंचयस्तोय लं अवमाणणफेण तिव्वखिंसण पुलपुलप्पभूयरोगवेकण परभवविणिवाय फरुसंधरिसण समाव डियकठिणकम्मपच्छरत्तरंगरंगत निच्चमच्चुभयतोयपर्छ कसायपायालसंकुलं भवसयसहस्सजलसं अपूज्यतेहजफेणतीब्रनिंदवो निरंतरप्रभतउपनाकेरोगवेदना पराभव विनिपातपडे निष्टरवचननिभ्रछण उपनोजेथकीएहवा V कठोरकर्मादिमाहीयातरंगरंगनोचालवो सदामरणभयपाणीनोपुठोउपलोभाग क्रोधादिश्कलसातेणेकरीव्याप्त भवनाजेसहश्र 器端器器端 諾諾諾器米諾諾张諾柴带带 सूत्र 张業講業器端器端米諾諾諾諾 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy