SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १०४ उ टी० - दुरवसानं मानदीना गद्गानदीना चेतरासाम्पतिप्रभुर्यः सतथा महाभीमोदृश्यते य:सतथा कर्मधारयोतस्तदुःखेनानुवर्यन्ते सेव्यते . यसतया तंविषमप्रवेशदुःप्रवेशं दुखोत्तारमितिच प्रतीतंदुःखेनाबीयत इतिदुराश्रयस्त लवणसलिलपूर्णमिति व्यक्तं असिताः कृष्णाः सिताशितपटा समुच्छ्रिता ऊर्कीकता येषुतान्यसितसितसमुच्छ्रिकानितैः चौरप्रयरुणेषु कृष्णाएवशितपटा: क्रियन्ते दूरादनुपलक्षण हेतोरित्यसितेत्युक्त हत्यतरकेहिति सायत्रिवायानपात्रेभ्यः सकाशाद्दक्षतरैवेगवद्भिरित्यर्थः वदनैप्रवक्षणै:अतिपत्यपूर्वोक्तविशेषणसा * गरप्रविश्यसमुद्रमध्ये घ्नन्ति गत्वाजनस्य सायानिकलोकस्य पोतान्यानपात्राणि परद्रव्यहरणेयेनिरनुकम्पानि:न्यूकास्त तथावाचना विसमप्मवेसं टुक्खुत्तारं दुरासयं लवणसलिलपुणं असितसियमुसितगेहिहत्यतरेकेहिं वाहणेहिं अतिवइत्ता समुहमज्भो हणंति गंतूणजणस्स पोतपरदव्वहरानरानिरणुकंपा निरावयक्खा गामा दु:खेउतारेछे दुःखचात्रयीमेवीये लणसरीषापाणीभस्या कृष्णएहवासित ऊंचाकया सायानिकानायानपानथकी वेगवंतउताव लाचाले प्रवणनेविषे पेसे समुद्रमादिहणे जातालोकना प्रवहणने परदव्यहरणहारने मनुष्यकेहवा अनुकंपारहित काक्षारहित 器器雖希需浙带器豁豁豁豁都非霍器带器諾諾 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy