SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्र. टी० १६७ सत्र भाषा 柒柒噐糌糌糌鍌非 अतिपतन्ति प्रविशन्तिसंग्राम संकट संग्राम सगहनं परधनंपरद्रव्यं महतत्ति इत्यतदूति तथा अपरिराजन्यो अन्येवाइक चौरसंघाः पदातिरूमचौरसमूहाः तथासेनापतयः किंखरूपाचौरवृन्दप्रकर्षकाञ्च तत्प्रवर्त्तकाइत्यर्थः अटवीदेशे यानिदुर्गाणि जलस्थलदुर्गरूमा णितेषुवसन्ति येतेतथा काल हरितरक्तपीतशुक्कापञ्चवर्णाइति यावत् अनेकशतसंख्याचिपट्टाबद्धा यैतथा परदिपयानभिन्नन्ति पञ्चक्खपिउवणं परमरुद्दवी हणगं दुष्पवेसतरंगं अभिवर्डितिसंग्गामसंकडं परधणमहंताचवरे पा इक्कचोरसंघासेणावइ चोरवंदमागडिकाय अडविदेस दुग्गवासीकालहरितरत्तपोतसु क्विल्लचणेग सयंचिंधपट्टबंधा परविसए अभिहणंति लुद्दाधणस्सकन्ने रयणागरसागरंच उम्मीस हस्ममालाकु पाधरालोकनेपेसता अशक्यतेमा हिपेसेसंग्राममाहिं गहनस्थानकतथासकट संग्राम अनेरानोधनद्रव्याहता अनेरासव्याथकीपाइक चोरनासमूह कटकनाखामी चोरनाट'द घणा चोरनेप्रवर्त्तावे अटवीनेप्रदेशे विषमस्थानक कृष्णनीलारातापीलेवर्णे धवलवअने कशत चिह्ननापटबंधाछे चनेरादेशने हणेधननेकाजे लोभीयाधननेकाने रत्ननाचागरभत समुद्र तेके बोछकलोलनासहखविचिं 柒柒柒
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy