SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तस्कराःपरद्रव्यचराः प्रतीतं च्छेकानिपुणाः कृतकरणाबद्धशोविहितचौरानुष्ठानातेच लब्धलक्षाच अवसरञा रुतकरणलब्धलक्षाः साहसिकाधैर्यवन्तः लघुस्वकाश्चतुच्छात्मानः अतिमहेशाच लोभग्रस्ताश्चेति समास: दद्दरउवीलगायत्ति ददरेण गलदर्दरेण वचना टोपेनेत्यर्थः अपनीडयंति गोपायंतमात्मस्वरूपपरंविलज्जीकुर्वन्तियेते दर्दरापीडिकामुष्ण ति दिशतात्मान तथाविधवचनाक्षेपप्रक टितखभावं मुग्धजनमिति अथवा दर्द रेणोपपीडयन्ति जातमनोगधं कुर्वन्तीति दर्दरोपपीडिकातच ग्टदि कुर्वन्तीति ग्टद्धिका: अभिमुखापरंमारयति येतेऽभिमरा: चांदेयं द्रव्यंभञ्जन्ति नददातियेतेवरणभञ्जका: भग्नाःलोपिताः सन्धयःविप्रतिपत्तौ संस्थायै # न त भग्नसंधिया तत:पददयस्यकर्मधारयः राजदुष्टं वोशरणादिकं कुर्वन्तियेतेतथाच विषयान्मण्डलान्निच्छूट ति निर्धारितायेते * अतिमहिछ लोभवत्था दद्दर उवौलकायगिड़िया अहिमरा अणभंजका भगासंधिया रायढुवका 器都带諾諾諾浴器器带带带带带带带諾諾器 器端端諾带张諾諾諾諾諾誰點 तोपलोभेकरीग्रस्या वचननोयाडंरकरे थापगोगोपवे मुसवाछेतरवानेविषे ग्ध्रएककोई कमोटोपुरुषपरोपगारीगि परधननोलोल पीमामाघदूपरनेमार परनोधनले नेपायोगापेनही जेयोलवादेईने पछेवाचाथकोचको राजानाभंडारमाडीधनल्य दुष्टकर्मना
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy