SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रटी - १४४ टप्णाना अनुटितवांच्छाना यत्प्रस्थानंयात्रा तत्रप्रस्तोत्री प्रताविकाप्रवर्तिकातिमुद्दियस्मिस्तत्तया अकीर्तिकरणमनार्यएतेव्यतो तथाछिद्रं प्रवेशद्वारं अन्तरमवसरोविधरमपायो व्यसनं राजादित्ततापन् एतेषा मार्गणं उत्सयेषमत्ताना चप्रमत्तानाच प्रसुप्तानां चवचनं च प्रतार आक्षेपांच चित्तव्यग्रतापादनं घातनंघातनंच मारणमिति इन्दः ततएतत्परत एतनिष्टोऽनिभतोऽनुपशान्तो: परिणामोयस्थासौ छिद्रान्तरविधरव्यसनमार्गगोत्सवमत्तामत्तप्रसप्तवंचनाच्य पणघातनपरानिमतपरिणामः सचासौतस्करजनस्य ___ पत्याणपत्थोइमइयं अपित्तिकरं अणिज्ज छिमंतरविधुरवसणमग्गण उम्मवमत्त पमत्तमसुत्तवंच णाखिचणघायणपराणियपरिणाम तकरजणवह मयंअकलुणं रायपुरि सरक्खियं सयासागर 装带識紫微深深崇器器端 भापा गीनयी जेहनेजाइवो तेचनेविषेप्रवविणहार एहवीमतिनधिजेहनेविषेछे अकीर्तिनोकरगार अनार्यदुष्टजनाचरितभणीपेसवा नोहारजोवो परधनलेवानोमवसर काट राजादिकनो उपद्रव गवेषवोछेजिना महोत्सवादिक माता प्रमादी निद्राकुलविप्रता रिवो चित्तव्यग्रतानोकारण मारियो एतलानेविपेतत्परगनुपात एइवाचित्तनोखभावोहनोई चोरजनतेने गाढोसंमतऐदया
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy