SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ म.टी. १२४ 器業涨涨涨涨涨涨米糕業蒸蒸米糕機器業张器 लोकंचप्रतीतगुरुकवादर स्वस्थ जिहाच्छदाद्यनर्थकरं परेपाच गाढोपतापादिहेतु भणतिभाषतेह कन्यादिभिःपदैहि पदा पद चतःपदजातयः उपलक्षणत्वेन संग्टहीताद्रष्टव्याकथंभूतं तदित्याच अधरगतिगमनं अधोगतिगमनकारणं यन्यदपिचोक्तव्यतिरिक्त जातिरूपकुलशीलानि प्रत्ययकारणं यस्यतत्तथातञ्चमायया निराणंचनिहतगुण निपुणंचवा इतिसमासः तत्रजाति कुलेमातापिट पक्षोतवेतकंच पायोऽलोकं संभवति यतो जात्यादिदोषात्केचिदलीकवादिनो भवन्ति रूपमारुतिशीलं खभावात्प्रत्ययन्तु भवत्येव करेंति कूडसखित्तणं असच्चा अत्यालियंचकन्नालियंच भोमालियंच तहागवालीयंच गस्यभणं तिअहरगतिगमणं अणंपियजाइरूवकुलसीलपञ्चवमाया निगुणंचवलापिसणं परमभेदकमसं ताको जीवनेमचितकारीयाअसत्या अर्थकहियेद्रव्यनेकाजिमलीकमहामोटकूझठतेबोलेछे एतलेखोटोकरेके कन्यालीकते न्यानेकाजेयलीककहियेझठकहै वोलेजलपेलवे भूमालीकतेस्य जेभौमनेकाजिअलीककहतांमठो बोलयोतेचिजतिमजगायममुखच तुप्पदजानवरायीमलीकजोझूठनोवोलऊ तेएतले कूडकहयोगिरवोतमोटोझूठतिकोभणतिवोले अधरगतिगमननेक्याजेनरकादि भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy