SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्र. टी. ११२ छत्र भाषा भगिन्याद्यभिगन्ता अयंदुरात्मा बएस पावगेसुत्ति बहुभिचपातकैर्युक्तइत्येवं जल्प' ति मत्सरिणइतिव्यक्त' भद्रकेवा निर्दोषेते पावाली कवादिना विनयादिगुणयुक्त पुरुषेवाशन्दभद्रकेवा एवंजपन्तीति प्रक्रमः किंभूतास्तेइत्याह गुण उपकारः कीर्त्तिप्रसिद्धःस्रशः प्रीति: परलोको जन्मान्तरं एतेषुनिः पिपासा निराकांचा एतेतथा एवमुक्तक्रमेण तेऽलीकवचनदच्चाः परदोपोत्पादनप्रसक्तावेष्टयन्तौति पद त्रयंव्यक्तं प्रचतिकवीजेन यच्चयेण दुःखहेतुनेत्यर्थ: चात्मानंखं कम्म बंधनेन प्रतीतेन सुरत्तिमुखमेवचरिः शत्रुरनर्थकारित्वाद्यषां वहुए सुयपातगे सुजुत्तोत्ति एवंजंपंतिमच्छरीमह्केवागुणकित्तिनेह पर लोगनिष्पिवासाएवं एते लियत्रयणदक्वा परदोसुप्पायणसं सत्तावेढें तिक्वयियवीरणं श्रम्माणकम्मबंधणेणमुहरी असमि दुष्टात्मानोस्यूं कहिवो ऐसोषणांहीजहे तिणेकरीउद्दिस्य है पातिककहिये पापचौर्यादिकतेणेकरीसंयुक्त दूणीपरेद् सीतरेआलमने पंपालवोले मत्सरीअहंकारीयो भद्रककेतानिर्दोषदोपनरहित उपगारीयोकीर्त्तिस्र हीनिजकीर्त्तिनोस्त्र हीजो परलोकनेविषेनिर पिपासो काईके ग्रकंख्यानहीवांछान हीइति एहवातिकणनेहीजएसंबंध हे अलीकजेस्टोवचनते हनेमांहिनिपुणते दचडाहाजोपर तत्रत:
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy