SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 非非非非蒜 पोहातनिर्युक्त्यनुगमस्य प्रतिहाराणा किंकविमित्यादीनां मध्यात्का निचिदनया गाथयातानि दर्शितानि तथाहि यादृशकइत्यनेन प्राणवध स्वरूपोपदर्शकं किमित्येतत्द्वारमुक्त यन्नामेत्यनेन तुनिरुक्तिद्वारं एकार्थसत्युत्पत्तिकं शब्दाभिधानरूपत्वात्तस्य संमदिट्ठि मोह इत्यादिना गाथायुगेन सामायिक नियुक्तावपि सामायिकनिरुक्तिप्रतिपादनात् यथा च कृतइत्यनेन कथमिति द्वारमभि हितं येपिचकुर्वन्त्यनेन कस्यति द्वारमुक्त फलद्वारं त्वतिरिक्तमिति तत्र यथोद्देश निर्देश इतिन्यायाद्या इतिद्वाराभिधानाया पाणइत्यादि प्राणिवधो हिंसानामेत्यलंकृतौ वाक्यस्य एषोधिकतत्वेनप्रत्यचोनित्यं सदान कदाचनापि पापचण्डादिकंवच्य माणं खरूपं परित्यज्य वर्त्तत दूतिभावनीयं जिनैराशैर्भणितउक्तः किंविधइत्याहपापप्रकृतीनां बन्धहेतुत्वेन पापः कोपोत्कटः पुरुषकार्य त्वाञ्चण्ड: रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः चुद्राद्रोहका अधमा वातत्प्रवर्त्तितत्वात् चुद्राः सहसावित प्रवर्त्तितइति नामएस णिचं जिणेहिंभलियो पावोचंडोरुद्दोखुहोसाहसि णारिओ निग्विणोणिस्सो म रागतेणेंभाप्यौपापप्रकृतिनाबंधनोकारणचंडरौद्रक्षुद्र, अणविमास्योप्रवत्यौम्त च्छादिनाप्रवर्त्ता व्याघोअनार्य पापनी निंदार हितसुगर *業業器諗諗張
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy