SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सव जाण्टी तीतियोग:अम्मयाउत्ति भवाःपुत्रमातरःस्त्रियइत्यर्थः संपूर्णाःपरिपूर्णा: आदेयवस्तुभिःकृतार्थाः कृतप्रयोजनाःकृतपुण्या: जन्मातरो पात्तसुकृताःकृतलक्षणाः कृतफलवच्छरीरलक्षणाः कृतविभवा:कृतसफलसंपदाः सुलब्धतासामानुष्यकं मनुष्यसंबंधिजन्मनिभवेजी * कालसमयंसि अयमेयारूवे अकालमेहेसु दोहलेपाउम्भवित्थाधणाउणंताओ अम्मयाअोसंपुरणा ओणंतानो अम्मयात्रो कयत्थाअोणंतायो कयपुग्णाश्रोताओ कयलक्खणाश्रो कयविहवाओ मुलद्दतासिंमाणुस्मए जम्मजीवियफलेताओणमेहेसु अम्भुगएस अग्भूज्जएसु अभ्भुपएसु अम्भु A नेदोहलाकालनासमय अवसरनेविषे एहवोबागलकहस्य तेइवोमनोरथऊपनो अकालेअप्रस्तावनेविषे मेहवरसातवरसेथकेदोह # * लोपूर्णथाई एड्वोदोहदमनोरथप्रगटयातोहुवो धन्यतेस्त्री अम्मापुत्रनीमाता मंपूर्णपरिपूर्ण तेस्त्रीतेपुत्रनीमाता ग्रहिवायोग्यवस्तु करीवाछती वस्तुपामे सतार्थकीधाछे प्रयोजनजेणी तेपुत्रनौमाता कृतपुण्यकृतकोधाछे जन्मातरने सकृतपुन्यजेणी तेपुत्र नीमाता धन्यकृतकीधाछे फलवंतरूडासरीरनालक्षणजेणी इतेधन्य कृतको.छे विभवद्रव्यसंपदानो फलरूडोजेगोई भलोरूडुला 张器器盜器器牆擺諾器端带器誰器端器器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy