SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ SHRE 雄 पिक्रोडाःअतएवपरिशाटितानिकानिचित्कानिचिच पाहूनि पत्राणिपुष्पफलानिच तेपातेतथाशुष्क तक इम्नायंतस्तिष्ठतिइत्यप दृष्टातोयोजनात्वस्ययं एवामेवेत्यादि उत्थियागंति चन्ययूथिकानांतीर्यान्तरीयाणां कपिलादीनामित्यर्थ: दुर्वचादीनुपसर्गान्नी डियंपंडुपत्तपुण्फफलासुक्करुक्त्वा श्रविवमिलायमाणा चिठ्ठति एवामेवसमणउसोजो श्रम्हणिग्ग घोवाणिग्ग घौवाजावपव्वईएस माणेवणंसमणाणंबणं समणिव जणंसावयावहणंसावियाणं सम्मंसहजावन्हियास बहुउत्थियाणंबणंगिहत्थागंणोसम्म सहजावणोहियासेइए एकारणथकौ केतलाएकटच्च परिसडितघणुं सज्याछेकेतला एकटच नापाडुपीला पानडाफूल फलथयाजेटचना तथासुकाटचसरि खानुकाटचनीपरिं मिलायमानकूमलाणा छता रहेके रहेके मटनी परिंसाधुने योनमाम इर्णेप्रकारें अहोश्रमणोआ उखातो जेयम्हारानिगंधसाधु निग्रं धसाधवी दिवालीषेखते घणा साधु साधवी श्रावक श्राविकाना वच्चन सहेखमेतालगिजां चतुर्विधसंघ वो ल्यंयहियासे तथावळीषणायन्यतीर्षा तरीयना धन्यदर्शनीयकपिला दियन्यदर्शनीयनादुर्वचनादिउप सर्गाप्रते ं सोनोसम्यक्सहेतेभ
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy