SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ TIK AXNIK MIRNIAWIKIKIT XHTRRIK HIR HIFK FRAKT तोविडंयितीयःसकर्मवशवेगनटित: प्यवयक्खत्तियवेक्षते निरीक्षतेसामार्गत: पृष्ठतोवलोकयति तामागच्छ तीमित्यर्थःसविलियंति में सबीडंसलज्ज मित्यर्थः मञ्च गलत्यलणोलियमति सत्य नायमाराक्षसेनगलत्याहस्तेन गलग्रहणरूपातयानोदिताखदेशगमनवैमु । ख्यनयमपुरीगमनाभिमुखीकतामतिर्वस्यसतथातं अवेक्खमाणं तथैवयक्षस्तुशैलकोज्ञात्वाशनैः उवित्तिउनिहातिअईक्षिपति ___ गएअवयक्खड्मग्गयोसविलियं तएणंजिणरक्खियासमुप्पणकलुणभावमच्चुगलत्थलणोल्लियमअव यक्वतंतहेवजक्ख सेलए अोहिणानाणिउणसणियंउबिहइणियगपिट्टाहिविगयसढतएणंसारय वतीमतें ब्रीडालज्जासहितजिमइतिमदेवोपतेदेखें तिवारिजिनरक्खितने उपनोकरुणादयानोभावएतलेदेवीउपरिदयाऊपनीते जाणेकेमच्च स्टत्युयमराक्षसने गलव्यलक चाकरीगलानो ग्रहिवोतेणीइंनोदिताकहता पोतानादेशने जावाभणी अपुरावापणेक रीयमराजानीनगरीने जावाभणीसन्म खसाक्षमीकीधीमतिबुद्धिजेजिनरखितनीएहवाजिनरक्षितदेखताजोतापतेतथैवतिमन यक्षसेलकवधिज्ञानेकरी जाणीनधीरेरकरी उचोलियेउचोले ने सेलकयक्षपोतानावांसाथकीवितहहावाकारहितकतोहे 器端端諾諾諾諾諾誰說說識業識器装器
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy