SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ जक्ताritik PREPानकर तुमवलोकयितु येइतिपादपूरणेनिपात: अवलोकयिताइतिततस्तावदितिवाइत: अस्यादिशिमांनाथनापूतियेनयावदिप्तिवातेतवम स्यवदनकमलमितिरूपक एवं सप्रणयानिसहानीवसरलानि मुखावगम्याभिधेयानिमधुराणिचभाषयाकोमलानिचयानितानि तथाकरुणानिकरुणोत्पादकत्वात् वचनानिजल्पन्तीसापापा क्रिययामार्गत:टष्ठतःसमन्योति समनुगच्छतिपापहृदयेति ८ ततोसौ सप्पणयसरलमहराद पुणोश्कुलुणावयणाजपमाणीसा पावामग्गयोसमंणेदपावहियया८ पहिलुतेकारणथकी इमोइतःमादिशिविर्षे ममसुझमते'साइमनोई हेनाथ हेजिनरक्षितजेणेकारणें तेतवताहरु जोउषद नमुखकमलमुखरूपकमलएतले सुझसाहसुजोनिमहंताहरु सुखजोउ एवं इमपूर्वोक्तप्रकारेविनयकरी सप्रणयसले हानीपरिसने * नुमरियांसरलसुखकारी मधुरमीठीभापाई करी कोमलसकमालजेवचनले एहवावचनपुनःश्वस्तीरवारंवारकरूणा दयामणादया नाउपनाविवापणाथकीएहवा वचनांप्रते जपमाणीजल्पतीवोलतीयोलेर सातेदेवीकेयीले पावापापिणीपापिणीमियाई गहि तद्धतीतीमम्गयोपाहिलथको समंगोधक पूठेकेडाकेडियावरूपापकारी हदयहि कठिनछे देवीनोतियारपछीतेअसौएजिन 蒸养养养業業業基業器兼器蒸蒸养养
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy