SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ 張**業张张 ररयणदीवस्मदेवयाओहिणाचोनिणरक्खियाणा ऊणवह निमित्तं उवरिंमाई दिदार गाणदोरह पि इत्येवदोसकलियासललियंणा णाविद्दचुणवासमौसियंदिव्वं घाणमण निव्य दूकरं सव्वोउयसुरहि कुसुमवुट्टिकरंपम्'चमाणीइति द्वितीयंएवमन्यान्यपिपरिभावनीया निपद्यवंषंहिवनानुकारादिनिपातानापादपूरणार्थाना निर्देशोनघटतेपरिमितानिच छंदः शास्त्राणीतियर्थस्व वंसादेवताजिनरक्षि तयज्ञात्वाभावमिति शेषोवधनिमित्तं तस्यैववचनमिदं ब्रवीतिस्प्रे तिसम्बन्धः दोसकलियत्तिद्वेषयुक्ता सललियंतिसलीलंयथाभवतीत्य र्थ:चुणवासत्तिचूर्णलक्षणावासाः चूर्णवासास्तैर्मिश्रायासातथा तादिव्याघ्राणमनोनिवृत्तिकरी सर्व कानासुरभीणाचकुसुमानाया श्रहिणाजिणरक्वियस्य मणाऊणवहणिमित्तं उवरिंमागं दिय दारगाणं दोहंपि दोसकलि यासललियंणाणाविहचुणवाससमौसियंदिव्वं घाणमणणिव्वुइकरं सव्वोयसुरभिकुसुमवुट्टिपमुच नु'मनएतले जिनरक्खितनोभाव नाणीनेवधनिमत्तमारवानिमत्त तेऊपर कूडमाडेतेमाकंदीना पुत्रावेङ' नेएतलेवधनिमत्ततेजिनर क्खितनु ं जत्रचनदूमकहती हुई दोसद्वेषनेवचने करीकलितासहित लोलासहित निमडईतिमयई देवीनानाविधषणाप्रकार नाचूर्ण
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy