SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ TASSx कालताविशेष:तत्कु समानिसल्लिकावासंतिकानि तान्य वधवलासितावेलाजलवृद्धिर्यस्यसतथा शीतलासरभिश्चयोनिलोवायुःसएयमक रचरितंयनसतथाइहचानिलशब्दस्यत्रकारलोपःप्राटातत्वात् भरणरण अलावुयंलावयमित्यादिवत् ग्रीष्मऋतुसागरःखाधीनइतिउ यपाडलसिरीससलिलो मल्लियावासंतियधवलवेलो सौयलसुरभिअणिलमयरचरिय गिम्हऊऊ सागरोसाहोणोर तत्थणंबहसुजाबविहरिज्जा जईणंतुभभेदेवाणुप्पिया तत्थविउविग्गाउसुयाभवे तिहापछिमदिशिने विर्षे ग्रोष्यकालस्तुरूपसमुद्रके तिहापाडलरक्षनाफूलतेहिजरूपसलिलपाणीछे जेग्रीष्मऋतुरूपसमुद्रने विर्षे तथामल्लिकामालतीर विशेष वासंतिकालताविशेषतेचना फूलतेहिनरूपिणीधोलाधोलीवेलीपांणीनीटहिछे जेग्रीष्म ऋतुकालरूप समुद्रनौतथाशीतलताद्सुरभिसुगंधजेअनिलवायुरोतेहिजरूपमकरमत्ानोचरितचालिवुछे जेग्रीष्म ऋतुरूपसमुद्रने विषेएहयोगी मकालपटतरूपसागररसमुद्रखाधीनपोताने यसबीले तिग्रीष्म स्टतवर्णनहितीयगाथार्थसंपूर्ण:रतम्हेषणीवाविवेलिनाधरफूलनघर तिक्षाने विर्षे सुखेसमाधिरमताकीड़ाकरताछताविरज्योप्रवर्तज्यो जोतुम्हे हेदेवानुप्रियोतिहाउद्देगपामोसहाई नहीउतावलाथा * 謊器需繼器繼諾諾諾諾誰說謊辦業
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy