SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ BEEN PEB VEBE नागीतिकाद्दयं तत्यच्द्योइत्यादि तत्रैव पूर्ववन खंडेनान्यत्रौदीच्य पश्चिमेवेत्यर्थः कंदलानिच प्रत्यग्रलताः सिलिंघ्राच्च भूमिस्फोटा:अन्ये त्वा स्डःकंदलप्रधानाःसिलिंभ्राः वृत्तविशेषा. येप्रावृषिपुष्यति सितकुसुमाश्च भवति तेएव कुसुमिताः संतोदंतायस्य धवलत्वसाधर्म्यात्सकं दलसिलिंघ्रदंतः इहचसिलिंघ्राणा कुसुमितत्वविशेषणसामध्याद्व्याख्यातं कुसुमाभावेतेषा प्रायोन्यत्रापिकालात रेसंभवादितितथा निउरोत्तिदृचविशेषः तस्ययानिवरपुष्पाणि तान्येवपीवरः स्थलः करोयस्य सतथा तथाकुटजार्जुननीपानि तान्यो वसुरभिगंधिदानंम लिंधदंतोणिउरंवपुण्फपौवरकरो कुडयज्जुणणीवसुरभिदाणोपाऊस ऊऊगयवरोसा हौणो१तत्ययमु तत्यतिहाजपूर्वदिशिनावनखंडने त्रिषे' कंदलक° तत्कालनीनोपनी लतासिलिंधक भूमि फोडावलि हेडाछत्राकारच्यथवाकंदल प्र धानसिलंघ्रवृचविशेषसंदेशरावृक्षजेसंदेशराच चासादश्रावणमासने विषे फूलेछ' तेधोलाफूलवंतडइ तेसंदेराजफूल्याछतादंता दंतूसलळजेमाटटऋतुकाल रूपीयाहाथोनाधोलापणांने सरिखापणाथकीतेकंदसिलं भदंतक ही येतथानिउररच विशेषतेचनानेव रप्रधानफूलतेफूलरूपौया जपोवरजाडुमोटो करम् 'डादंड केमारटऋतुकालरूपछाथीनोतथा कुटनअर्जुननीपटचविशेषसेटचांनाजे ७७
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy