SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ 养號幾號茶养养叢叢飛器端能器端端装器 प्रातराशंमाभातिक भोजनकालंयावताहरदयादिवामित्यर्थः बहूणमित्यादिसनायेभ्यःसखामिकेश्य: अनाथेश्योरंकेश्यः पंथियाणंति पंधाननित्यगच्छन्तीतिपंथास्तएकाधिकास्तेभ्यः पहियाणंतिपथिगच्छन्तीतिपथिकास्तेभ्यः प्रहितेभ्योवाकेनापिकचित्म पितेभ्यः इत्य प:करोट्याकपालेनचरतीति कापालिकारतेभ्यःकचित्कायोहियाणंति पाठस्तनकाचोभारोहहनंतस्य कोटीभाग:काचकोटीतयायेच वागच्छइरत्ताकरयलजावपञ्चप्मिणंतितएणं मल्लोअरहाकल्लाकल्लिंजावमागहयोपायरासोत्तिवजणंस णाहाणयअणाहाणयपंथियाणयपहियाणयकरोडियाणयकप्पडियाणयएगमेगंहिरणकोडिंअट्टयंत्रणा छोखू पुतिवारपछीतेवेत्रमणधनददेवता जिज्ञाशकसुधर्मेद्रदेवतानोइंद्रछेदेवतानोराजा- तिक्षायावे तिक्षायावीने हाथजोडी ने काजेतुमे याज्ञादीधीद्धतीतेकरीछे हिवे तुमने पाकीसू पुतिवारपछीमल्लिनाथअरिहंतदिनदिनप्रतेयावत्मगधदेशसंबंधीपा यरासीक प्रातराशेप्रभातकालना भोजनजिमवानाकालताईएतले पहिलादोपहरताईवेपोहरताई दानापेवढघणासनाथपोता नाखामीसहितलोकछेतेसनाथलोकधणीयातालोकभणी दानदिये अनाथखामोधणीरहितयनाथराक लोकभणीदानदीयपंथामा 加諾米器端端端端端點點點點點
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy