SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तित्वमेवापितृतैः सममितिसमन्तात्परिटतः परिकरितइति नरपतिर्मज्जनग्टहात्प्रतिनिः कामतीति संबंधः किंभूतः प्रियदर्शन:कद्रव धालमत्तामेघनिर्गतदूव गगीतथा समिव्यत्तिवत्करणस्यान्यत्र संबंधातो ग्रहगणदीप्यमान तारागणानांमध्ये दूत मानदूति मज्जगघराश्रोपडिणिक्खमदूत्ताने गेववा हिरिया उवदा यसा लातेग्वडवागच्छद्दश्त्तासीहासणवर गएपुरत्याभिमुहेसख्रिसणं तरणंसेणिएराया श्रप्पगो दूरसामंते उत्तरपुरच्छिमेदिसिभाए अद्भ गयीचंद्रमा मेघना आभामाथिको बाहिरनीसरे तिमछमीपरे राजामानघर यकीनीसरे नरमनुष्यनो पतिसामीर पवालीए श्योराजास्नानसंघोलकरयानाघरयकी वाचिरनीसरे जिहाहिर लफडीपस्थानये शिवानीयालासभाले तिछा साधावीसिं वासननयर प्रधानगतपास्यो तोरोतो पूर्वाभिमुपपूर्वदिगिने सामुण्डोनिपाठो तिजारपण राजा पोताचीउत्तर दिग्रियनेपूर्वदिशिनेपिचेगानणनेयिणे पाठभद्रासनसिंहासनरचाये मंडाये भद्रासनाई धयलवस्त्रे करीणाशयादा पावलीभद्रासनच्या तेभद्रामनजपरिसिद्वार्थप्रधान मरस्यनोजे मंगलीक निमित्त उपचार पुत्रा तेणेकरीकीधो गतितर्म
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy