SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ 器服器端狀器器端端器端器端端樂器 जणियहासो जायविश्हए दूयंसद्दावेदश्ता जावपहारेत्यगमणाए४ तेणंकालेणंतेणंसमएणं कुरुज णवएहोत्था तत्थणंकुरुजणवए हथिणाउरणयरेहोत्था तत्थणंअदिणसत्तूणामंरायाहोत्था जाव विहरइ तत्थणमिहिलाए रायहाणीए कुंभगस्मरणो पुत्तोपभावइएदेवीए अत्तएमल्लौए विदेहरा यवरकरणाए अणमग्गजाए मल्लदिणए णामकुमारे जावजुवरायाविहोत्था तएणमल्लदिपएकुमारे गरी हजेहने अचारजपाम्योचतोशंखराजा दूतपते तेडावेतेडावीने मोकलेपहिलादूतनीपरें सर्वजाणिवोतिमतिहाथी नौकली नेमिथलानगरीभणीपधारतोडयो एचोथोदूत:शिवेपाचमोटूततेकालतेसमयनेविर्षे कुरुदेशडतोड्यो तिहाकुरुदेशनेविर्षे इथि णाउरनगरहंतोहवो तिहाअदीनशवनामारानाहूतोहूयो तेसुखेसमाधिराज्यकरतोछतोविचरेछे तिहामिथिलाराजधानीनग रनेवि कुभराजानोपुत्रछे प्रभावतीराणीनोमात्मनचंगजात मल्लीकुमरीनेविदेहमिथलानगरीना देशनाराजानीवरप्रधानक न्यानेपाछे जन्मपाम्योछेमल्लीनेपठेजण्योछे मल्लदिन्ननामाकुमरवइत्तरक लावंतयौवनपाम्योछतो युवराजाहतोयोतिवारपछीम 聚器养养器業兼器業難兼器糕業器聚聚號
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy