SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ -洗器點狀課蹤器點點器需選器器蹤器 वसारुधिरपूयमासमलैमलिना पोच्चलतिविलौनाचंतनुः शरीरयस्यसतथातंउवासनकं विशालवक्षसंचप्रतीते पेच्छतत्ति प्रेक्ष्यमा णादृश्यमानाभिन्नायखंडानखाच नखराश्चमुखंचनयनेच काँचयस्यासातथा सचासौवरव्याघ्रस्य चित्राकचराकृतिश्चचर्मेतिसा तथासैवनिवसनंपरिधानंयस्यसतयातं सरसंधिरप्रधानंयगलचर्मतहिततं विस्तारितंयत्रतत्तथा तदेवंविधऊसयियंति उच्छ्रितंऊर्ती - सालवच्छ पेच्छताभिणणहमुहण्यणकरणवरवग्धचित्त कित्तौणियंसणंसरसरहिरगरुयचम्मवितत जसवियवाहुजुयलंताहियखरफरुसअसिणिइदित्तअणिठ्ठअसुभअप्पियशवंतवग्गूहियतज्जयंपासं * आकरोबटाट्यहास्यहासोघंटाशब्द भीमादिविशेषेणविशिष्टसहितकतोछे वलीकेहवोलेवसानसारुधिरलोही पूयपरूभेचोमासम * लतेणेकरीमलिनामेलूछे पोच्चडकहतांविलीनाघणोखरयोनीप्योः तनुशरीरजेपिशाचनोएहवाप्रते वलीके हवोछेष[वासकरतो छ एहवाप्रते विशालपिडलोवक्षहीयोछेजेहनो वलीतेके पेच्छंतप्रेक्ष्यमाणादेखताएहवा अभिन्नाभिन्न प्रखंडनखळे * सेछ अखंडनयननेत्रदीसेछे अखंडवेकानदीसेछजेचामडीनेविर्षे एहवीवरप्रधानवाघनीचित्रीकावरीजे कित्तीकृतिःचामडीचर्मते " 繼器器梁端器鬆鬆聽器業紧躲躲器郭業兼 ६४
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy